चम्पू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पूः, स्त्री, काव्यविशेषः । इति जटाधरः ॥ तल्ल- क्षणं यथा, -- “गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते ॥” इति साहित्यदर्पणे । ६ । २९८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पू¦ स्त्री चपि--ऊ।
“गद्यपद्यमयी वाणी चम्पूरित्यभि-धीयते” इत्युक्ते काव्यभेदे जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पू¦ f. (-म्पूः) A work in which the same subject is continued through alternations in the composition of prose and verse. E. चम् to eat or be eaten, ऊ affix प inserted; what is relished by persons of taste.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पूः [campūḥ], f. A kind of elaborate and highly artificial composition in which the same subject is continued through alterations in prose and verse; गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते S. D.569; for instance भोजचम्पू, नलचम्पू, भारतचम्पू &c. -Comp. -भारतम् N. of a reproduction in prose and verse of the contents of the Mb. by Anantabhaṭṭa. -रामायणम् N. of a reproduction in prose and verse of the contents of the Rām. by Lakṣmanakavi.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पू f. a kind of elaborate composition in which the same subject is continued through alternations in prose and verse( गद्यand पद्य) Ka1vya7d. i , 31 Sa1h. vi , 336 Prata1par. (See. गङ्गा-, नल-.)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAMPŪ : A literary form of presenting a story in a mixture of prose and verse, and abounding in beauti- ful descriptions: “Gadyapadyamayaṁ kāvyaṁ Cam- pūrityabhidhīyate”. Over and above prose and verse the Campūs use daṇḍakas (very long, involved and poetical prose). This literary form had its origin first in Sanskrit and other Indian languages adopted it with some variations. For instance, though prose in Sanskrit Campūs is really prose, that in Malayalam is something akin to metrical prose. There are more than two hundred Campūs in Malayalam. The most famous of the Campū writers in Malayālam are Punam Namboothiri, Mahāmaṅgalam Namboothiri and Nīlakaṇṭha.


_______________________________
*4th word in right half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चम्पू&oldid=429473" इत्यस्माद् प्रतिप्राप्तम्