चय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) ङ, चयते । इति दुर्गादासः ॥
चयः, पुं, (चीयते इति । चि + “एरच् ।” ३ । ३ । ६६ । इति कर्म्मणि अच् ।) वप्रम् । इत्यमरः । २ । २ । ३ ॥ तत्तु प्राकारादिमृलबद्धम् । यदु- परि प्राकारो निरूप्यते सः । पगार इति ख्यात इति केचित् । इति तट्टीकासारसुन्दरी ॥ दुर्गनगरे उद्धृतमृत्तिकास्तूपवद्धं यदुपरि प्राकारो निवेश्यते । तथाचार्थशास्त्रम् । खातमुद्धृतमृदा वप्रं कारयेत् तस्योपरि प्राकारमिति । इति भरतः ॥ समूहः । (यथा माघे । १ । ३ । “चयस्त्विषामित्यवधारितं पुरा ॥”) समाहृतिः । इति मेदिनी । ये, २१ ॥ प्राकारः । (यथा, महाभारते । ३ । १६० । ३७ । “शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ॥”) पीठम् । इति हेमचन्द्रः ॥ (दोषाणां सञ्चयप्रकोप- प्रशमादिषु प्रकारविशेषः । तद्यथा, -- “ग्रीष्मे सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति । वर्षायां चीयते पित्तं शरत्काले प्रकुप्यति ॥ हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति । प्रायेण प्रशमं याति स्वयमेव समीरणः ॥ शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः ।” “चयकोपशमान् दोषा विहाराहारसेवनैः । समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्य्ययम् ॥” इति पूर्ब्बखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥ शोथः । यथा, -- “कटुतैलान्वितैर्लेपात् सर्पनिर्म्मोकभस्मभिः । चयः शाम्यति गण्डस्य प्रकोपः स्फुटति द्रुतम् ॥” इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥)
अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चय पुं।
परिखोद्धृतमृत्तिकाकूटः
समानार्थक:चय,वप्र
2।2।3।1।4
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्. प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
चय पुं।
समूहः
समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि
2।5।40।1।4
समुदायः समुदयः समवायश्चयो गणः। स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्.।
: रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः
पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चय¦ गतौ भ्वा॰ आ॰ सक॰ सेट्। चयते अचयिष्ट चेये।
चय¦ पु॰ चि--भावकर्म्मादौ अच्।
१ समूहे।
२ वप्रे
३ प्राकारमूलबन्धने। यदुपरि प्राकारो निरूप्यते प्राकारमूलस्थित[Page2897-a+ 38] वैदिकेति यावत्। तथा चार्थशास्त्रम्।
“खातमुद्धृतमृदा वप्रं कारयेद् तस्यीपरि प्राकारमिति” पगारइति गौडभाषा।
४ परिखोद्धृतमृत्स्तूपे। तत्र-समूहे
“स्फुरति चानुबनं चमरीचयः”।
“निल-येषु नक्तमसिताश्मनाञ्चयैः”
“चयस्त्विषामित्यवधा-रितं पुरः” इति च माघः। वप्रे
“चयाट्टालकशोभिना” भा॰ व॰
१६ ॰ अ॰।
५ अग्न्यादेश्चयने संस्कारभेदे।
“यज्ञांश्चसचयानलान्” हरिवं॰
४१ अ॰।
६ पुष्पादेः समाहरणे
७ पीठे मेदि॰। चये कुशलः आकर्षा॰ कन्। चयकचयनकुशले त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चय¦ r. 1st cl. (चयते) To go to or towards, to go, to move, भ्वा-आ-सक-सेट् |
चय¦ m. (यः)
1. An assemblage, a multitude.
2. A heap, a collection.
3. A mound of earth, raised to form the foundation of a building.
4. A rampart or mound of earth raised from the ditch of a fort.
5. The gate of a fort.
6. Any ediflce.
7. A seat, a stool.
8. A cover, a covering. E. चि to collect, aff. अच्।
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चयः [cayḥ], [चि-अच्]
An assemblage; collection, multitude, heap, mass; चयस्त्विषामित्यवधारितं पुरा Śi.1.3; मृदां चयः U.2.7 a lump of clay; कचानां चयः Bh.1.5 a braid of hair; so चमरीचयः Śi.4.6; कुसुमचय, तुषारचय &c.
A mound of earth raised to form the foundation of a building.
A mound of earth raised from the ditch of a fort.
A rampart.
The gate of a fort.
A seat, stool.
A pile of buildings, any edifice.
Stacked wood.
A cover or covering.
Arranging or keeping the sacred fire; cf. अग्निचय.
The amount by which each term increases, the common increase or difference of the terms (in a progression).
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चय 1. and 2. चय, etc. See. 1. and 3. चि.
चय mfn. " collecting "See. वृतं-
चय m. ( iii , 3 , 56 Ka1s3. ; g. वृषा-दि)a mound of earth (raised to form the foundation of a building or raised as a rampart) MBh. iii , 11699 Hariv. R. Pan5cat.
चय m. a cover , covering W.
चय m. a heap , pile , collection , multitude , assemblage MBh. Hariv. etc.
चय m. (in med.) accumulation of the humors(See. सं-) Sus3r.
चय m. the amount by which each term increases , common increase or difference of the terms , Bi1jag. (See. अग्नि-).
चय mfn. ifc. " revenging "See. ऋणं-.