चयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चयन¦ न॰ चि--भावे ल्युट्।

१ पुष्पादेः समाहरणे

२ अग्न्यादेःसंस्कारभेदे च। चयनप्रकारः कातीयादौ दृश्यः
“सयथा कामयेत तथा कुर्य्यादिति अचयनस्य तथाचयन-स्येति” शत॰ व्रा॰

९ ।

५ ।

२ ।

११ । चीयतेऽनेन करणे ल्युट्। थंस्कारसाधने

३ यूपादौ च।
“येन भागीरथी गङ्गाचयनैः काञ्चनैश्चिता” भा॰ द्रो॰

५१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चयन¦ n. (-नं) Collecting, gathering. E. चि to collect, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चयनम् [cayanam], [चि भावे-ल्युट्]

The act of collecting (especially flowers &c.).

Piling, heaping.

Keeping the sacred fire.

Stacking wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चयन n. piling up (wood etc. ) AV. xviii , 4 , 37 S3Br. ix f. Ka1tyS3r. xvi Hariv. 2161 Sch.

चयन n. stacked wood MBh. iii , vii , xiv

चयन n. collecting W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चयन न.
(चि+ल्युट्) द्रष्टव्य-अगिन्-चयन। चयनपुरीषनिवपन द्वि. (चयनं पुरीषनिवपनं च) ईंटों का राशीकरण (लगाना) एवं उस पर मिट्टी रखना, का.श्रौ.सू. 17.7.14 (पौर्वाह्णिक्यपराह्णिक्यन्तरे त्र्युपसत्के द्वे प्रथमायां तिस्रो मध्यमायाम्); द्रष्टव्य- चितिपुरीष 17.7.11.

"https://sa.wiktionary.org/w/index.php?title=चयन&oldid=478322" इत्यस्माद् प्रतिप्राप्तम्