चरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणम्, क्ली, (चर + भावे ल्युट् ।) गमनम् । (यथा, ऋग्वेदे । ९ । ११४ । ९ । “यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ॥”) भक्षणम् । (यथा, मनुः । २ । १८६ । अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतञ्चरेत् ॥”) आचारः । इति हेमचन्द्रः । ३ । ५०७ ॥ (यथा, ऋग्वेदे । १० । १३६ । ६ । “अप्सरसां गन्धर्व्वाणां मृगाणां चरणे चरन् ॥”)

चरणः, पुं क्ली, बह्वृचादिः । (यथा, पञ्चतन्त्रे । ४ । ३ । “न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥” अपि च महाभाष्यवचनम् । यथा, -- “सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ॥” “चरणशब्दो वेदैकदेशवाची कठादिरूपः ।” इति मुग्धबोधटीकाकृद्दुर्गादासः ॥) मूलम् । गोत्रम् । इति मेदिनी । णे, ४७ ॥ (चरतीति । चर + ल्युः । चरत्यनेनेति करणे ल्युट् वा । अधमाङ्गम् । तत्- पर्य्यायः । पादः २ पत् ३ अङ्घ्रिः ४ । इत्यमरः । २ । ६ । ७१ ॥ विक्रमः ५ पदः ६ आक्रमः ७ । इति राजनिर्घण्टः ॥ क्रमणः ८ चलनः ९ क्रमः १० । इति हेमचन्द्रः । ३ । २८० ॥ पदम् ११ पात् १२ । इति जटाधरः ॥ (यथा, मनुः । ९ । २७७ । “अङ्गुलीग्रन्थिभेदस्य च्छेदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥” श्लोकचतुर्थभागः । यथा, वृत्तरत्नाकरे १ अध्याये । “शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण पुं-नपुं।

चरणः

समानार्थक:पाद,पद्,अङ्घ्रि,चरण,पद

2।6।71।2।6

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : पादाग्रम्,पादग्रन्थी,पादपश्चाद्भागः,जङ्घा,जानूरुसन्धिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण¦ पु॰ चर--करणे ल्युट्।

१ देहावयवभेदे पादे
“सुतेनधातोश्चरणौ भुवस्तले” माघः
“द्वितीये हस्तचरणौ तृतीयेबधमर्हति” मनुः।

२ वेदैकदेशे शाखापरपर्याये
“गोत्रंच चरणैः सह” महाभाष्यका॰। चरणव्यूहः।

३ अ-र्कादेः किरणे।

४ श्लोकानां चतुर्थभागे पादे च।
“प्रथ-माङ्घ्रिसमोयस्य तृतीयश्चरणोभवेत्” छन्दोम॰।


५ चतुर्थ-भागमात्रे।
“पश्यन्ति खेटाश्चरणाभिवृद्धितः” ज्योति॰।

६ एक देशमात्रे
“ज्योतिश्चरणाभिधानात्” शा सू॰। भावे ल्युट्।

७ अनुष्ठाने
“अकृत्वा भैक्ष्यचरणम्”
“त-पञ्चश्चरणैश्चोग्रैः” मनुः।
“रमणोयचरणा अभ्यासोहरमणीयां योनिमापद्येरन्” श्रुतिः चरणशब्दस्य आचा-रार्थकत्वेऽपि कर्म्ममात्रपरत्वमुक्तं शा॰ सू॰ भा॰तच्चानुशयशब्दे

१८

६ पृ॰ उक्तम् चरण + चतुरर्थ्यां तृणा-स। चरणस तन्निर्वृत्तादौ त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण¦ mn. (-णः-णं)
1. A foot.
2. The root of a tree. A race, a family.
4. A portion of the Vedas,
5. Fixed or instituted observance.
6. The peculiarity of condition or conduct implied by the English affix hood, as manhood, priesthood, &c.
7. The fourth part of a stanza.
4. (in Prosody,) A dactyl. n. (-णं)
1. Wandering, roaming, going round or about.
2. Eating. E. to चर् go affix करणे ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणः [caraṇḥ] णम् [ṇam], णम् [चर्-करणे ल्युट्]

A foot; शिरसि चरण एष न्यस्यते वारयैनम् Ve.3.38; जात्या काममवध्यो$सि चरणं त्विदमुद्धृतम् 39.

A support, pillar, prop.

The root of a tree.

The single line of a stanza.

A quarter.

A school or branch of any of the Vedas;e. g. चरणगुरवः Mv.1; Māl.1; Pt.4.3.

A race.

(In prosody) A dactyl. -णः A foot-soldier.

A ray of light.

णम् Moving, roaming, wandering.

Performance, practising; Ms.6.75.

Conduct of life, behaviour (moral).

Accomplishment.

Eating, consuming.

Course.

Acting, dealing, managing, conduct.

Fixed observance of any class, age (as priesthood &c.);

studying under strict rules of ब्रह्मचर्य; विशुद्धवीर्याश्चरणोपपन्नाः Mb.5.3.7. -Comp. -अचलः The setting mountain; यातो$स्तमेष चरमाचलचूड- चुम्बी Murāri. -अमृतम्, -उदकम् water in which the feet of a (revered) Brāhmaṇa or spiritual guide have been washed. -अरविन्दम्, -कमलम्, -पद्मम् a lotuslike foot. -आयुधः a cock; आकर्ण्य संप्रति रुतं चरणायुधानाम् S. D. -आस्कन्दनम् trampling, treading under foot.-उपधानम् A foot-rest; कृष्णा च तेषां चरणोपधाने Mb. 1.193.1. -गत a. fallen at the feet, prostrate. -ग्रन्थिःm., -पर्वन् n. the ankle. -न्यासः a footstep. -पः a tree.-पतनम् falling down or prostration (at the feet of another); Amaru.17. -पतित a. prostrate at the feet; Me.15.

पातः tread, trampling.

footfall.

prostration. -योधिन् m. (= -आयुधः) विहिता वृक्षमूले तु वृत्तिश्चरणयोधिनाम् Rām.4.58.31. -व्यूहः A book dealing with the śākhās of the vedas.

शुश्रूषा, सेवा prostration.

service, devotion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण mn. ( g. अर्धर्चा-दि)a foot Gobh. Mn. ix , 277 Ba1dar. MBh. etc. ( ifc. f( आ). Hariv. 3914 Ma1lav. )

चरण m. ( ifc. pl. )" the feet of " , the venerable (N. N. ) MBh. xii , 174 , 24 Sch.

चरण m. a pillar , support Hariv. 4643

चरण m. the root (of a tree) L.

चरण m. a पादor line of a stanza , S3rut.

चरण m. a dactyl

चरण m. a 4th part ( पाद) VarBr2. Li1l.

चरण m. a section , subdivision Bhpr. Sarvad. ( चतुश्-See. )

चरण m. a school or branch of the वेदNir. i , 17 Pa1n2. MBh. xii , xiii Pan5cat. iv , 3

चरण n. going round or about , motion , course RV. iii , 5 , 5 ; ix , 113 , 9 ; x , 136 , 6 and 139 , 6 S3Br. ii , x Sa1h.

चरण n. acting , dealing , managing , (liturgical) performance , observance AV. vii , 106 , 1 S3Br. S3a1n3khS3r. Ka1tyS3r. VP. iii , 5 , 13

चरण n. behaviour , conduct of life Ka1tyS3r. ChUp. v , 10

चरण n. good or moral conduct Kaus3. 67 MBh. xiii , 3044 Lalit.

चरण n. practising (generally ifc. See. तपश्-[ तपसश् च्Mn. vi , 75 ] , भिक्षा-, भैक्ष-) Gobh. iii , 1 , 12 Nal.

चरण n. grazing W.

चरण n. consuming , eating L.

चरण n. a particular high number Buddh. L. (See. द्वि-, पुरश्-, रथ-).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरण न.
(चर+ल्युट्) कर्मकाण्डीय उपचार=व्यवहार (‘सप्तदश- अगनीषोमीयाः तेषां समानं चरणम्’, अनु. इनका व्यहवहार एक साथ होता है), शां.श्रौ.सू. 15.1.2० (वाजपेय) चमसकम्पन चरण 228

"https://sa.wiktionary.org/w/index.php?title=चरण&oldid=499524" इत्यस्माद् प्रतिप्राप्तम्