चरणामृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणामृत¦ n. (-तं) The water in which the feet of a venerable Brahman or teacher have been washed. E. चरण and असृत nectar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणामृत/ चरणा n. " foot-nectar " , the water in which the feet of a Brahman or spiritual guide have been washed W.

"https://sa.wiktionary.org/w/index.php?title=चरणामृत&oldid=359405" इत्यस्माद् प्रतिप्राप्तम्