चरणायुध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणायुधः, पुं, (चरण एवायुधं अस्त्रविशेषो यस्य ।) कुक्कुटः । इत्यमरः । २ । ५ । १७ ॥ (पर्य्यायोऽस्य यथा, -- “कुक्कुटः कृकवाकुः स्यात् कलयश्चरणायुधः । ताम्रचूडस्तथा दक्षो यामनादी शिखण्डिकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ अस्य मांसगुणादिकं कुक्कुटशब्दे द्रष्टव्यम् ॥ चरणास्त्रे, त्रि । यथा, रामायणे । ३ । ५६ । ३५ । “तुण्डपक्षप्रहारेण जटायुश्चरणायुधः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणायुध¦ पुंस्त्री॰ चरण आयुधं यस्य। कुक्कुटे अमरः
“आकर्ण्य सम्प्रति रुतं चरणायुधानाम्” सा॰ द॰। स्त्रियां जातित्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणायुध¦ m. (-धः) A cock. E. चरण the foot, and आयुध a weapon, whose foot is his weapon. E. चरणम् आयुधं यस्य | कुक्वुटे |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणायुध/ चरणा mfn. having the feet for weapons MBh. ix , 2669 R. iii , 56 , 35

चरणायुध/ चरणा m. a cock Car. vi , 2 and 5 Sa1h. iii , 195/196

"https://sa.wiktionary.org/w/index.php?title=चरणायुध&oldid=359410" इत्यस्माद् प्रतिप्राप्तम्