चरणोदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणोदक¦ n. (-कं) Water in which the feet of a venerable Brahman or spiritual teacher have been washed. E. चरण and उदक water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणोदक/ चरणो n. = णा-मृतW.

"https://sa.wiktionary.org/w/index.php?title=चरणोदक&oldid=359450" इत्यस्माद् प्रतिप्राप्तम्