चरम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरमः, त्रि, (चरतीति । “चरेश्च ।” उणां ५ । ६८ । इति अमच् ।) अन्तः । पश्चिमः । इत्यु- णादिकोषः ॥ (यथा, मनुः । २ । १९४ । “उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरम वि।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।1।81।1।3

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरम¦ त्रि॰ चर--अमच्।

१ अन्त्ये

२ पश्चिमे

३ शेषभवे
“अब्र-वीत् क्रियतामेषा सूतानां चरमा क्रिया” भा॰ वि॰

२४ अ॰। चरमक्ष्माभृत्। जसि सर्वनामत्वात् वा जसःशीभावः चरमे चरमाः।

४ अन्ते न॰।
“उत्तिष्ठेत्प्रथमं चैव चरमं चैव संविशेत्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरम¦ mfn. (-मः-मा-मं)
1. Last, ultimate, final.
2. West, western. चर् to go, अमच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरम [carama], a. [चर्-अमच् Uṇ.5.69]

Last, ultimate, final; चरमा क्रिया 'the final or funeral ceremony.'

Posterior, back; पृष्ठं तु चरभं तनोः Ak.

Old (as age).

Outermost.

Western, west.

Lowest, least.

Western; बृसीं चरमशैर्षिकीम् Rām.13.1.3. -मम्ind. At last; at the end. -Comp. -अचलः, -अद्रिः, -क्ष्माभृत् m. the western mountain behind which the sun and moon are supposed to set. -अवस्था the last state (old age). -कालः the hour of death. -वयस् a. old, aged; Māl.6.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरम m. ( nom. pl. मे, or मास्Pa1n2. 1-1 , 33 )f( आ)n. (in comp. Pa1n2. 2-1 , 58 )last , ultimate , final RV. vii , 59 , 3 ; viii , 20 , 14 TS. i , v BhP. etc. ( मा क्रिया, " the [final i.e. ] funeral ceremony " MBh. iv , 834 )

चरम m. the outermost (first or last , opposed to the middle one) RV. viii , 61 , 15

चरम m. later KapS. i , 72

चरम m. ( मं किं, " what more? " Prasannar. v , 3/4 )

चरम m. " western " , in comp.

चरम m. lowest , least L.

चरम m. a particular high number Buddh. L.

चरम m. at last , at the end Ra1jat. v , 7

चरम m. after any one( gen. ) Mn. ii , 194 Kir.

"https://sa.wiktionary.org/w/index.php?title=चरम&oldid=499528" इत्यस्माद् प्रतिप्राप्तम्