चरितार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरितार्थः, त्रि, (चरितः कृतः अर्थः प्रयोजनं येन सः ।) प्राप्तप्रयोजनः । यथा, कुमार- सम्भवे । २ । ७ । “पुराणंस्य कवेस्तस्य चतुर्म्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरितार्थ¦ त्रि॰ चरितः कृतः प्राप्तोऽर्थः प्रयोजनं येन।

१ कृतार्थे कृतप्रयोजने

२ प्राप्तफले सफले।
“बभुव कृतसंस्कारा चरितार्थेव भारती”
“रामरायुणयो-[Page2901-b+ 38] र्युद्धं चरितार्थमिवाभवत्” इति च रघुः
“प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी”
“आश्वासयत् सुचरि-तार्थपदैर्वचोमिः” इति च कुमा॰
“अन्योन्याभावतो-नास्य चरितार्थत्वमुच्यते” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरितार्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Effected, accomplished.
2. Successful. E. चरित and अर्थ object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरितार्थ/ चरिता mf( आ)n. attaining one's object , successful in any undertaking S3ak. vii , 31/32 Ma1lav. v , 19/20 Ragh. Kum. Pa1n2. Ka1s3. and Siddh.

"https://sa.wiktionary.org/w/index.php?title=चरितार्थ&oldid=359679" इत्यस्माद् प्रतिप्राप्तम्