चरित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित्रम्, क्ली, (चर + “अर्त्तिलूधूसूखनसहचर इत्रः ।” ३ । २ । १८४ । इति इत्रः ।) स्वभावः । तत्पर्य्यायः । चरितम् २ चारित्रम् ३ चरी- त्रम् ४ । इति शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ४ । ८३ । “अचिन्त्यं शीलगुप्तानां चरित्रं कुलयोषिताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित्र¦ न॰ चर--इत्र।

१ अनुष्ठाने

२ व्रतकर्म्माद्यनुष्ठाने

३ स्वभावे

४ चेष्टिते

५ लीलादौ च शब्दरत्ना॰।

६ तिन्ति-डीवृक्षे स्त्री शब्दर॰।
“एतद्देशप्रसूतानां सकाशादग्रजन्मनाम्। स्वं स्वंचरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः”
“स्वां प्रसूतिंचरित्रं च कुलमात्मानमेव” मनुः।
“चरित्रबन्धक-कृतम्” याज्ञ॰। स्वार्थे अण्। चारितं तत्रार्थे न॰” पृषो॰ दीर्घः चरीत्रमप्यत्र न॰ शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित्र¦ n. (-त्रं)
1. Instituted and peculiar observance or conduct.
2. Story, advantures
3. Practice, habit, behaviour.
4. Nature, dispo- sition. f. (-त्रा) The tamarind tree. E. चर् to go, इत्र Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित्रम् [caritram], [चर् इत्र]

Behaviour, habit, conduct, practice, acts, deeds.

Performance, observance.

History, life, biography, account, adventures.

Nature, disposition.

Duty, established or instituted observance; Ms.2.2,9.7.

A foot, leg.

Going. -त्रा The tamarind tree. -Comp. -बन्धकः a friendly pledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित्र n. ( Pa1n2. 3-2 , 184 ; rarely m. VS. vi , 14 MaitrS. i , 2 , 16 )a foot , leg RV. AV. x , 2 , 12 Kaus3. 44

चरित्र n. going VS. xiii , 19

चरित्र n. acting , behaving , behaviour , habit , practice , acts , adventures , deeds , exploits Mn. ii , 20 ; ix , 7 R. etc. ( ifc. f( आ). Pan5cat. iv , 7 , 5 )

चरित्र n. nature , disposition W.

चरित्र n. custom , law as based on custom Na1r. i , 10 f. ; xx , 24

चरित्र/ च etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=चरित्र&oldid=499531" इत्यस्माद् प्रतिप्राप्तम्