चर्कृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्कृतिः [carkṛtiḥ], f. Ved. Mention, praise, glory; अस्माकमस्तु चर्कृतिः Rv.5.74.9;6.48.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्कृति f. (2. कृ)praising , mention , glory RV. v , 74 , 9 ; vi , 48 , 21.

"https://sa.wiktionary.org/w/index.php?title=चर्कृति&oldid=499533" इत्यस्माद् प्रतिप्राप्तम्