चर्चा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चा स्त्री।

विचारणम्

समानार्थक:चर्चा,सङ्ख्या,विचारणा

1।5।2।3।3

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्. अवधानं समाधानं प्रणिधानमं तथैव च। चित्ताभोगा मनस्कारश्चर्चा संख्या विचारणा। विमर्शो भावना चैव वासना च निगद्यते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

चर्चा स्त्री।

चन्दनादिना_देहविलेपनम्

समानार्थक:चर्चा,चार्चिक्य,स्थासक

2।6।122।1।2

स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम्. अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चा¦ स्त्री चर्च--अच्।

१ दुर्गायाम्। चु॰ चर्च--भावे अङ्।

२ विचारणायां

३ चिन्तायां

४ चार्चिक्ये चन्दनादिनादेहलेपने च मेदि॰। स्वार्थे क। चर्चिका तेष्वर्थेषु चर्चांवेत्ति तत्परं ग्रन्थं वाऽधीते उक्था॰ ठक्। चार्चिकविचारणाभिज्ञे तत्परग्रन्थाध्योतरि च त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चा¦ f. (-र्चा)
1. Reflexion, consideration, the exercise of judgment or deliberation.
2. Cleaning the person with fragrant unguents,
3. Inquiry, investigation.
4. A name of the goddess DURGA. E. चर्च् to read, &c. affixes अच् and टाप् also चर्चिका &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चा [carcā] चर्चिका [carcikā], चर्चिका 1 Repetition, recitation, study, repeated reading, perusal.

Discussion, inquiry, investigation; आवर्जितैः स निखिलैरधिकोत्कोचचर्चया Rāj. T.5.34; आबद्धपङ्क्तयश्चर्चामुच्चलाश्रयिणीं व्यधुः ibid. 7.1463.

Reflection.

Smearing the body with unguents; अङ्गचर्चामरचयम् K.157; श्रीखण्डचर्चा विष ... Gīt.9.

An epithet of the goddess Durgā, -Comp. -पदम् (pl.) the words repeated in reciting the veda while इति is added. -पारः Repetition of a word.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चा f. ( Pa1n2. 3-3 , 105 ; g. उक्था-दि)repetition of a word (in reciting the वेद, esp. while adding इति) VPra1t. APra1t. Hcat.

चर्चा f. = र्च(with gen. or ifc. ) Naish. v , 38 Sin6ha7s. Hit.

चर्चा f. talking about (in comp. ) Ra1jat. v , 303

चर्चा f. discussion , vii , 1476 ; viii , 3342 Bhojapr. 213/214

चर्चा f. alternate recitation of a poem by two persons W.

चर्चा f. inquiry W.

चर्चा f. unguent laid on Ka1vya7d. ii , 104 Gi1t. ix , 10

चर्चा f. दुर्गाL.

चर्चा f. of र्चSee.

चर्चा र्चाय, र्चि, etc. See. चर्च्.

"https://sa.wiktionary.org/w/index.php?title=चर्चा&oldid=359890" इत्यस्माद् प्रतिप्राप्तम्