चर्चित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चित¦ त्रि॰ चर्च--कर्म्मणि क्त।

१ चन्दनादिना कृतलेपेदेहादौ।
“पयोधराश्चन्दनपङ्कचर्चिताः” ऋतुस॰।
“भुजं चन्दनचर्चितम्” भा॰ स॰

२३

७३ श्लो॰। भावे क्त

२ तथालेपने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चित¦ mfn. (-तः-ता-तं)
1. Perfumed, anointed, smeared with sandal, &c. [Page264-a+ 60]
2. Sought, desired.
3. Inquired into or after, investigated. E. चर्चा smearing, &c. and कर्मणि क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चित [carcita], p. p.

Anointed, smeared, perfumed, scented &c.; चन्दनचर्चितनीलकलेवरपीतवसनवनमाली Gīt.1; Ṛs.2.21.

Discussed, considered, investigated.

Sought, desired; Repeated in reciting the veda while इति is added. -तम् Anointing, smearing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्चित mfn. repeated (in reciting the वेदwhile इतिis added) RAnukr.

चर्चित mfn. ifc. smeared with , covered with MBh. ii , 2371 Hariv. 15694 , etc.

चर्चित mfn. rubbed off R. vii

चर्चित mfn. " thought over " , determined on BhP. x , 44 , 1

चर्चित mfn. investigated W.

चर्चित n. unguent laid on , S3r2in3ga1r.

"https://sa.wiktionary.org/w/index.php?title=चर्चित&oldid=359935" इत्यस्माद् प्रतिप्राप्तम्