चर्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्च् [carc], I. 1. U. (चर्चयति-ते चर्चित). To read, read carefully, peruse, study. -II. 6. P. (चर्चति, चर्चित)

To abuse, condemn, censure, menace.

To discuss, consider, investigate.

To injure, hurt.

To anoint, smear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्च् cl.1. चति, to abuse , censure , menace Dha1tup. xvii , 67 ; to injure , xxviii , 17 : cl.10. चयति, to repeat a word (in reciting the वेद, esp. while adding इति) RPra1t. xv , 10 and 12 to talk over , discuss Hcar. vii ; (also A1. Vop. )to study Dha1tup. xxxiii , 38.

"https://sa.wiktionary.org/w/index.php?title=चर्च्&oldid=359950" इत्यस्माद् प्रतिप्राप्तम्