चर्पट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्पटः, पुं, (चृप् + अटन् ।) स्फारः । विपुलः । चपेटः । पर्पटः । इति मेदिनी । टे, ४१ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्पट¦ पु॰ सौ॰ चृप--दीप्तौ अटन्।

१ स्फारे

२ विपुले

३ चपेटे

४ पर्पटे च मेदि॰।

५ भाद्रशुक्लषष्ठ्यां चपेट्याम् स्त्री श-ब्दार्थचि॰।

६ पिष्टकभेदे पौल्यां स्त्री गौरा॰ ङीष्। त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्पट¦ m. (-टः)
1. The open palm of the hand with fingeres extended.
2. A plant, (Mollugo pentaphylla.)
3. A quantity of bubbles or specks (स्फारविपुल) f. (-टी) A thin cake or biscuit of flour. E. चर्प a Sautra root, to be low or flat, or चप् दीप्तौ; affix अटन् also चपट and चपेट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्पटः [carpaṭḥ], [चृप्-अटन्] The open palm of the hand with the fingers extended; cf. चपेट.

A quantity of bubbles or specks.

A thin cake (चर्पटी); L. D. B.

A rag; चर्पटपञ्जरीस्तोत्र 16. (-टा) the sixth day in the bright half of Bhādrapada.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्पट mfn. lying flat to the head (ears) VarBr2S. lxviii , 58 ( v.l. चिपिट) VarBr2. xxv , 12 Sch.

चर्पट m. the open palm of the hand L.

चर्पट m. = टीL.

"https://sa.wiktionary.org/w/index.php?title=चर्पट&oldid=359981" इत्यस्माद् प्रतिप्राप्तम्