चर्मकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मकार पुं।

चर्मकारः

समानार्थक:पादकृत्,चर्मकार

2।10।7।2।2

रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसि धावकः। पादकृच्चर्मकारः स्याद्व्योकारो लोहकारकः॥

वृत्ति : मृगचर्मः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मकार/ चर्म--कार m. a worker in leather , shoemaker (offspring of a चण्डालwoman by a fisherman Para1s3. ; or of a वैदेहfemale by a निषादMn. x , 36 ; or of a निषादwoman MBh. xiii , 2588 ) VarBr2S. lxxxvii , 35 Ra1jat. iv

"https://sa.wiktionary.org/w/index.php?title=चर्मकार&oldid=360052" इत्यस्माद् प्रतिप्राप्तम्