सामग्री पर जाएँ

चर्मयष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मयष्टि¦ f. (-ष्टिः) A whip. E. चर्म, and यष्टि a stick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मयष्टि/ चर्म--यष्टि f. = -दण्डW.

"https://sa.wiktionary.org/w/index.php?title=चर्मयष्टि&oldid=360320" इत्यस्माद् प्रतिप्राप्तम्