चर्म्मकृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्म्मकृत्, पुं, (चर्म्म करोति चर्म्मघटितपादुका- दिकम् उत्पादयतीत्यर्थः । चर्म्म + कृ + क्विप् ।) चर्म्मकारः । इति हलायुधः ॥ (यथा, राज- तरङ्गिण्याम् । ४ । ५५ । “चर्म्मकृत् कोऽपि न प्रादात् कुटीं क्षेत्रोपयोगिनीम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्म्मकृत्¦ n. (-कृत्) A shoe-maker: see चर्म्मकार।

"https://sa.wiktionary.org/w/index.php?title=चर्म्मकृत्&oldid=360555" इत्यस्माद् प्रतिप्राप्तम्