चर्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्या स्त्री।

योगमार्गे_स्थितः

समानार्थक:चर्या

2।7।35।2।4

वरिवस्या तु शुश्रूषा परिचर्याप्युपासना। व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्या [caryā], See under चर्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्या f. going about , wandering , walking or roaming about , visiting , driving (in a carriage , रथ-MBh. ix , xiii R. i , 19 , 19 ) MBh. R. BhP. ix , 16 , 1

चर्या f. of र्यSee.

"https://sa.wiktionary.org/w/index.php?title=चर्या&oldid=360778" इत्यस्माद् प्रतिप्राप्तम्