चर्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्व् [carv], 1 P., 1 U. (चर्वति, चर्वयति-ते, चर्वित)

To chew, chop, eat, browse, bit; लाङ्गूलं गाढतरं चर्वितुमारब्धवान् Pt.4; यस्यैतच्च न कुक्कुरैरहरहर्जङ्घान्तरं चर्व्यते Mk.2.11.

To suck up.

To relish, taste.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्व् (See. चूर्ण्) cl.10. चर्वयति( inf. वितुम्; Pass. व्यतेcl.1. वतिDha1tup. xv , 70 )to grind with the teeth , masticate , chew Mr2icch. ii , 12 Pan5cat. v , 11 , 0/1 Devi1m. Bhpr. Sch. on Ka1tyS3r. and Pa1rGr2. ; to taste Sa1h. iii , 16.

"https://sa.wiktionary.org/w/index.php?title=चर्व्&oldid=360861" इत्यस्माद् प्रतिप्राप्तम्