चर्षणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणिः, पुं, (कर्षतीति । कृष + “कृषेरादेश्च चः ।” पां-उणां । २ । १०३ । इति अनिः आदेश्च चः ।) जनः । यथा, श्रीभागवते । “स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥” मनुष्यजातिः । यथा, -- “अर्य्यम्नो मातृका पत्नी तयोश्चर्षणयः सुताः । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥” इति श्रीभागवते । ६ । ६ । ३१ ॥ “चर्षणयः कृताकृतज्ञानवन्तः । पश्यन्तिकर्म्मत्वेन निघण्ट्वा- दावुक्तेः । यत्र येषु आत्मानुसन्धानविशेषेण मानुषी जातिश्चोपकल्पिता । तथा च श्रुतिः । पुरुषत्वे चाविस्तरामात्मेति ।” इति तट्टीकायां श्रीधरस्वामी ॥ (अत्र उणादिवृत्तिकृतोज्ज्वल- दत्तेन तु “कृषेरादेश्च धः ।” इति पठित्वा धर्षणिर्बन्धकीति व्याख्यातम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणि¦ पु॰ कृष--अनि
“आदेश्च चः” उणा॰। मनुष्ये निध॰।
“यएकश्चर्षणीनां वसूनाम्” ऋ॰

१ ।

७ ।


“अर्य्यम्णोमातृका पत्नी तयोश्चर्षणयः सुताः। यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता” भाग॰

६ ।

६ ।

३१ श्लोकः, तद्व्या-ख्यायां चर्षणयः कृताकृतज्ञानवन्तः” श्रीधरः। विचर्षणिविश्वचर्षणीत्यादिना निघण्टौ चर्षतेः पश्यतिकर्मसू-क्तत्वेन तथार्थत्वम्। अस्यायमभिप्रायः
“कृषेरादेश्च चः” उणा॰

२ ।

१०

३ । सूत्रे उज्ज्वलदत्तेन
“आदेश्च घः” इतिप्रठित्वा धर्षणिः बधकीत्युदाहृतम्। अतश्चर्षणिनिष्प-त्तिर्निघण्टुप्रोक्तचर्षधातोरेव। सि॰ कौ॰ तु
“आदेश्च चः” इति प्राठात् कृषधातोरेव तच्छब्दनिष्पत्तिरिति भेदः। तयोर्युक्तायुक्तत्वे सुधीभिर्भाव्ये। कृदिकारान्तत्वात् स्त्रियांवा ङीप्।

२ पुंश्चल्यां स्त्री
“सचर्षणीनामुदगाछुचो-गृजन्” भाग॰

१० ।

२९ ।

३ । वाक्यस्य चर्षणीनां पुंश्चलीनाम्[Page2906-a+ 38] इत्यर्थपरत्वं युक्तम्। मनुष्यजातिपरत्वे स्त्रिया वाङीप्।
“इदनुक्ता चर्षणीधृता” ऋ॰

८ ।

९० ।

५ । चर्षण्णी-धृताऽसुरहननद्वारेण मनुष्यजातिधारकवज्रेण” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणि¦ m. (-णिः) A man. कृष-अनि आदेश्च चः उणादि | मनुष्ये |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणि [carṣaṇi], a. [कृष् अनि आदेश्च चः Tv.] Ved.

Seeing, observing.

Moving, movable.

Swift active, पिता कुटस्य चर्षणिः Rv.1.46.4. -णिः A man; सुवीर्याय चर्षणयो मदन्ति Rv.1.184.4; माया$श्विनौ समनक्ति चर्षणी Mb.1.3.61.-f. A disloyal woman (बन्धकी); स चर्षणीनामुदगाच्छुचो मृजन् Bhāg.1.29.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणि mfn. ( कृष्) , " cultivating " , active , agile , swift RV.

चर्षणि mfn. ( AV. vii , 110 , 2 ) MBh. i , 726

चर्षणि mfn. seeing (fr. चक्ष्?) Naigh. iii , 11 Nir. v , 24

चर्षणि f. pl. " cultivators (opposed to nomads) " , men , people , race RV. ( पञ्च च्= प् कृष्टयस्(See. ) , v , 86 , 2 ; vii , 15 , 2 ; ix , 101 , 9 ) AV. xiii , 1 , 38 BhP. x , 29 , 2

चर्षणि f. N. of अर्यमन्'s children by मातृका(progenitors of the human race) BhP. vi , 6 , 40 (See. प्र-, रथ-, वि-, विश्व-.).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Carṣaṇi, used in the plural, denotes in the Rigveda[१] ‘men’ in general or ‘people,’ conceived either as active beings[२] or as cultivators[३] in opposition to nomads. The expression ‘king of men’ (rājā carṣaṇīnām) is frequently found.[४] The ‘people’ are also mentioned in connexion with war.[५] In the Atharvaveda[६] ‘animals’ (paśu) and ‘men’ (carṣaṇi) are spoken of together.

For the five carṣaṇayaḥ,[७] see Pañca Janāsaḥ.

  1. Rv. i. 86, 5;
    184, 4;
    iii. 43, 2;
    iv. 7, 4;
    v. 23, 1;
    vi. 2, 2;
    x. 180, 3, etc.
  2. If derived from car, ‘move,’ which is probable.
  3. If derived from kṛṣ, ‘plough or ‘till.’
  4. Rv. iii. 10, 1;
    v. 39, 4;
    vi. 30, 5;
    viii. 70, 1;
    x. 139, 1, etc.
  5. Rv. i. 55, 1;
    109, 6;
    iv. 31, 4;
    37, 8;
    vi. 31, 1, etc.
  6. xiii. 1, 38.
  7. Rv. v. 86, 2;
    vii. 15, 2;
    ix. 101, 9. For the derivation, see Macdonell, Vedic Grammar, 185, and especially 122, 2a (from car, ‘move’);
    Monier Williams, Dictionary, s.v. (from kṛṣ, ‘plough’).
"https://sa.wiktionary.org/w/index.php?title=चर्षणि&oldid=473406" इत्यस्माद् प्रतिप्राप्तम्