चलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलनम्, क्ली, (चल + भावे ल्युट् ।) भ्रमणम् । (यथा, देवीभागवते १ । १७ । १९ । “चलनञ्च विनाकार्य्यं न भवेदिति मे मतिः ॥”) कम्पनम् । (यथा, पञ्चतन्त्रे । २ । १७४ । “द्वावुपायाविह प्रौक्तौ विमुक्तौ शत्रुदर्शने । हस्तयोश्चलनादेको द्वितीयः पादवेगजः ॥”) कम्प्रे, त्रि । इति मेदिनी । ने, ६१ ॥

चलनः, पुं, (चलत्यनेन इति । चल + करणे ल्युट् ।) पादः । इति हेमचन्द्रः ॥ हरिणः । इति जटा- धरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलन वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।74।2।1

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलन¦ न॰ चल--भावे ल्युट्।

१ कम्पे

२ गतौ च। कर्त्तरि ल्यु।

३ कम्पयुक्ते त्रि॰ मेदि॰।

४ हरिणे पुंस्त्री जटा॰ जातित्वात् स्त्रियां ङीष्। करणे ल्युट्।

५ चरणे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलन¦ mfn. (-नः-ना-नी-नं)
1. Who or what goes or moves.
2. Trembling, tremulous, shaking. m. (-नः)
1. A foot.
2. A deer, an antelope. f. (-नी)
1. A short petticoat worn by common women.
2. The tye of an elephant. n. (-नं)
1. Wandering, roaming.
2. Trembling, shak- ing.
3. Going. E. चल् to go, affix भावे or करणे ल्युट् or युच् or कर्त्तरि ल्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलन [calana], a. चल् भावे ल्युट्] Moving, tremulous, trembling, shaking.

नः A foot.

A deer. -नम् Trembling, shaking or shaking motion; चलनात्मकं कर्म T. S.; हस्त˚, जानु˚ &c.; तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् Gīt. 11.

Turning or leaving off.

Roaming, wandering.

नी A short petticoat worn by common women.

The rope for tying an elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलन mf( आ)n. moving , movable , tremulous , shaking Pa1n2. 3-2 , 148 KapS. i , 129 Sch.

चलन mf( आ)n. moving on feet Gaut. viii , 2

चलन mf( आ)n. wanton (a woman) , xxii , 26

चलन m. a foot L.

चलन m. an antelope L.

चलन n. shaking motion , shaking , trembling Pa1n2. 1-3 , 87 ; iii , 2 , 148 R. v , 36 , 21 Pan5cat. etc.

चलन n. " motion " , action , function Veda7ntas. Tarkas.

चलन n. walking about , wandering , roaming MBh. xii , 3708

चलन n. turning off from( abl. ) , iii , 1319

चलन n. ( अ-neg. ) Katha1s. ic , 8 and Sa1h. iii , 53

चलन n. the being disturbed Sarvad. iii , 174

चलन n. the rope for tying an elephant L.

"https://sa.wiktionary.org/w/index.php?title=चलन&oldid=361064" इत्यस्माद् प्रतिप्राप्तम्