चलनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलनी, स्त्री, (चलन + ङीप् ।) वारीभेदः । जग- बन्धनी । वस्त्रघर्घरी । इति हेमचन्द्रः ॥ घाघरा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलनी¦ स्त्री चलत्यत्र चल--आधारे ल्युट् ङीप्।

१ गज-बन्धन्यां वार्य्याम्

२ घर्घव्याञ्च (घाघरा) वस्त्रभेदेहेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलनी f. = नकHParis3. viii , 267

"https://sa.wiktionary.org/w/index.php?title=चलनी&oldid=361083" इत्यस्माद् प्रतिप्राप्तम्