चवर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चवर्ग¦ पु॰ च + प्रातिशाख्योक्तः वर्गप्रत्ययः

६ त॰ वा। तालु-स्थानोच्चरितानां स्पर्शवर्णानां वर्गे (च छ ज झ ञ)वर्णेषु। ततः
“वर्गान्ताच्छः” पा॰ छ। चवर्गीय तद्वर्ग-भवे त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=चवर्ग&oldid=361240" इत्यस्माद् प्रतिप्राप्तम्