चवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चविः, स्त्री, (चर्व्व्यते इति । चर्व्व + इन् । पृषो- दरादित्वात् रलोपे साधुः ।) चविका । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चवि¦ स्त्री चर्व--इन् पृषो॰। चव्ये(चै)शब्दर॰। वा ङीप्। तत्रार्थे शबर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चवि¦ f. (-विः-वी) The pepper plant or a kind of it. E. चर्व् to eat इन् affix; also sometimes ङीष्, deriv. irr. also चव्य and चविका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चवि f. id. L.

"https://sa.wiktionary.org/w/index.php?title=चवि&oldid=361250" इत्यस्माद् प्रतिप्राप्तम्