चषकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषकः, पुं, क्ली, (चषति भक्षयति पिबत्यनेनेत्यर्थः । चष + “क्वुन् शिल्पिसंज्ञयोरपूर्ब्बस्यापि ।” उणां । २ । ३२ । इति क्वुन् ।) मद्यपानपात्रम् । तत्- पर्य्यायः । गल्वर्कः २ सरकः ३ अनुतर्षणम् ४ । इति हेमचन्द्रः । ४ । १०२४ ॥ * ॥ अथ चषकोद्देशः । “यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधैः । कानकं राजतञ्चैव स्फाटिकं काचमेव च ॥ वृत्तं स्वराष्टदिक्कोणं चतुर्णां पृथिवीभुजाम् । इत्यन्यसम्मतं तेषां निर्णयः पाठसम्मतः ॥ स्वमुष्टिसम्मितं रत्नैश्चतुर्व्वर्णैः समन्वितम् । मार्त्तिकं वाथ फालं वा सर्व्वेषामुपयुज्यते ॥ काष्ठजं धातुजं शैलं जाङ्गलादि महीभुजाम् । यदन्यत्तोयपानादि पात्रं पृथ्वीभुजां भवेत् ॥” एवं तत्रापि नियम इति भोजस्य निश्चयः । इति युक्तिकल्पतरुः ॥ * ॥ सुरापात्रम् । मधु । मद्य- प्रभेदः । इति मेदिनी । के, ८६ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चषकः [caṣakḥ] कम् [kam], कम् [चष्-करणे क्वुन्] A vessel used for drinking spirits, a goblet, a wine-glass; च्युतैः शिरस्त्रैश्चषकोत्त- रेव R.7.49; मुखं लालाक्लिन्नं पिबति चषकं सासवमिव Śānti.1.29; Ki.9.56,57; Māl.5.18.

कम् A kind of spirituous liquor.

Honey.

"https://sa.wiktionary.org/w/index.php?title=चषकः&oldid=361309" इत्यस्माद् प्रतिप्राप्तम्