चाक्रिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रिकः, पुं, (चक्रेण समूहेन यन्त्रविशेषेण वा चरतीति । चक्र + “चरति ।” ४ । ४ । ८ । इति ठक् ।) बहुभिर्मिलित्वा यः स्तौति सः । तत्पर्य्यायः । घाण्टिकार्थकः २ । इत्यमरः । २ । ८ । १७ ॥ (यथा, याज्ञवल्क्ये । १ । १६५ । “पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम् । एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥”) तैलकारः । इति हेमचन्द्रः ॥ शाकटिकः । इति महाभारते राजधर्म्मः ॥ गाडओयान् इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रिक पुं।

घण्टिकावादयः

समानार्थक:चाक्रिक,घाण्टिक

2।8।97।1।3

वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः। स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रिक¦ त्रि॰ चक्रेण समूहेन यन्त्रभेदेन चक्रयुक्तशकटेनवा चरति ठक्। संधीभूय मिलित्वा स्तुतिपाठके

१ वाण्टिके अमरः
“पिशुनानृतिनां चैव तथाचाक्रिकवन्दिनाम्” याज्ञ॰।
“चाक्रिको घोषयामासपुरुषो मृष्टकुण्डलः” हरिव॰

१५

९ अ॰।

२ तैलकारेहेमच॰

३ शाकटिके (गाडओयान) ख्याते च शब्दार्थचि॰
“भिक्षुकांश्चाक्रिकांश्चैव क्लीवोन्मत्तान् कुशीलवान्। बाह्यान् कुर्य्यान्नरश्रेष्ठो दोषाय ते स्युरन्यथा” भा॰शा॰

६९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रिक¦ mfn. (-कः-की-कं)
1. Circular.
2. Belonging to a wheel or discus. [Page265-b+ 60]
3. Relating to a company or circle. m. (-कः)
1. A chorister, a bard who chaunts in chorus the praises of kings heroes, gods, &c.
2. An oil maker.
3. A coach-man, a driver. E. चक्र a multitude, &c. and ठक् aff. चक्रेण समूहेन यन्त्रभेदेन चक्रयुक्तशकटेन वा चरति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रिक [cākrika], a. (-क्री f.) [चक्रेण चरति ठक्]

See चाक above.

Relating to a company or circle.

कः A potter.

An oil-maker; Y.1.165 (= तैलिक according to Mitā.; शाकटिक or cartman according to others); चाक्रिकैरतिरूक्षत्वं तिलपिण्याकयोरिव Rāj. T.6.272; ताम्बूलिका- श्चाक्रिकाश्च ... Śiva. B.31.19.

A proclaimer.

A bard, chorister.

A coachman, driver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रिक mfn. circular W.

चाक्रिक mfn. belonging to a wheel or discus W.

चाक्रिक mfn. relating to a company or circle W.

चाक्रिक m. a coachman , driver MBh. xii , 2646

चाक्रिक m. a potter VarBr2S. x , 9

चाक्रिक m. " an oil-maker " and " a companion " Ra1jat. vi , 272

चाक्रिक m. a companion , v , 267

चाक्रिक m. a proclaimer Ya1jn5. i , 165 Hariv. 9047

चाक्रिक m. a bard W.

"https://sa.wiktionary.org/w/index.php?title=चाक्रिक&oldid=499541" इत्यस्माद् प्रतिप्राप्तम्