चाक्षुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्षुषम्, क्ली, (चक्षुषा निर्वृत्तम् । चक्षुष् + “तेन निर्वृत्तम् ।” ५ । १ । ७९ । इत्यण् ।) प्रत्यक्ष- विशेषः । तत्तु चक्षुरिन्द्रियजन्यज्ञानम् । द्रव्य- चाक्षुषं प्रति चक्षुःसंयोगः कारणम् । द्रव्य- समवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायः । द्रव्य- समवेतसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवेत- समवायः । इति सिद्धान्तमुक्तावली ॥ तथा च । “द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः । द्रव्येषु समवेतानां तथा तत्समवायतः ॥ तत्रापि समवेतानां शब्दस्य समवायतः । तद्वृत्तीनां समवेतसमवायेन तु ग्रहः ॥” इति भाषापरिच्छेदे ॥ ५९ -- ६० ॥ (चक्षुषा गृह्यते इति । चक्षुष + अण् । चक्षु- र्ग्राह्यरूपादि । चक्षुर्व्याप्ते, त्रि ॥)

चाक्षुषः, पुं, (चक्षुषः ब्रह्मणो लोचनात् जातः । चक्षुष् + अण् । एतन्निरुक्तिर्यथा, मार्कण्डेये । ७६ । २ । “अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः । चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ! ॥”) षष्ठमनुः । अस्मिन्मन्वन्तरे अजितनामको विष्णो- रवतारः । मन्त्रद्रुम इन्द्रः । आप्यादयो देवाः । हर्य्यश्मद्वीरकादयः सप्तर्षयः । पुरुपुरुषसुद्युम्ना- दयो मनुपुत्त्राः । इति श्रीभागवतम् ॥ (अस्य अन्यद्विवरणं मन्वन्तरशब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्षुष¦ न॰ चक्षुषा गृह्यते चक्षुस् + शैषिकोऽण्। चक्षु-र्ग्राह्ये

१ रूपादौ

२ तद्वति त्रि॰। तद्ग्राह्यविषयाश्चचक्षुर्विषयशब्दे

२८

४२ पृ॰ दृश्याः। चक्षुषा निर्वृत्तःअण्।

३ प्रत्यक्षे न॰। तज्ज्ञाने चक्षुषः करणत्वेऽपिविषयभेदेन तस्य व्यापारभेदा भाषा॰ उक्ता यथा[Page2908-b+ 38]
“द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः। द्रव्येषु सम-वेतानां तथा तत्समवायतः। तत्रापि समवेतानां शब्दस्यसमवायतः। तद्वृत्तीनां समवेतसमवायेन तु ग्रहः”। द्रव्यचाक्षुषं प्रति चक्षुःसंयोगोव्यापारः। द्रव्यसमवेत-चाक्षुषं प्रति चक्षुःसंयुक्तसमवायः। द्रव्यसमवेतसमवेत-चाक्षषं प्रति चक्षुःसंयुक्तसमवेतसमवायः”। चक्षुषोऽ-पत्यम्। चक्षुर्नामकस्य रिपुञ्जयनृपस्य पुत्रे षष्ठे मनुभेदेतत्कथा यथा
“चक्षुषा ब्रह्मदौहित्र्यां वीरिण्यां स रिपु-ञ्जयः। वीरणस्यात्मजायान्तु चक्षुर्मनुमजीजनत्। मनुर्वैराजकन्यायां नड्वलायां स चाक्षुषः। जनयामास तन-यान्दश शूरानकल्मषान्। ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् हविः। अग्निष्टुदतिरात्रश्चसुद्युम्नश्चापराजितः। अभिमन्युस्तु दशमो नड्वलायामजायत” मत्स्यपु॰

४ अ॰।
“षष्ठं ते सम्प्रवक्ष्यामि तन्निवोध नराधिप!। भृगुर्न्नभो विवस्वांश्चसुधामा विरजास्तथा। अतिनामा सहिष्णुश्च सप्तैतेतु महर्षयः। चाक्षुषस्यान्तरे तात! मनोर्द्देवानिमान् शृणु। आप्याः प्रभूता ऋभवः पृथुकाश्चदिवौकसः। लेखा नाम महाराज! पञ्च देवगणाः-स्मृताः। ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः। नाड्वलेया महाराज! दश पुत्रास्तु विश्रुताः। ऊरु-प्रभृतयो राजन्! षष्ठं मन्वन्तरं स्मृतम्” हरि॰

७ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्षुष¦ mfn. (-षः-षी-षं) Visible, perceptible, seen. m. (-षः) The sixth Manu. E. चक्षुष the eye, अण् aff. चक्षुषा गृह्यते |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्षुष [cākṣuṣa], a. (-षी f.) [चक्षुषा गृह्यते, चक्षुस्-अण्]

Depending on, or produced from, sight.

Belonging to the eye, visual, optical; M.1.4.

Visible, to be seen;-षः N. of the sixth Manu; चाक्षुषश्च महातेजा विवस्वत्सुत एव च Ms.1.62; रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे Bhāg.1.3.15.-षम् Knowledge dependent on vision. -Comp. -ज्ञानम् ocular evidence or proof.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्षुष mf( ई)n. (fr. चक्षुस्)consisting in sight , depending on or produced from sight , proper or belonging or relating to the sight VS. xiii , 56 S3Br. xiv Kat2hUp. Ma1lav. i , 4

चाक्षुष mf( ई)n. ( अ-neg. ) Sarvad. x , 112

चाक्षुष mf( ई)n. (with विद्या, a magical science) conferring the power of seeing anything MBh. i , 6478

चाक्षुष mf( ई)n. perceptible by the eye KaushUp. Sus3r. Pa1n2. 4-2 , 92 Ka1s3.

चाक्षुष mf( ई)n. ( अ-neg. ) KapS. i , 61

चाक्षुष mf( ई)n. relating to मनुचाक्षुषHariv. 279 BhP. iv , 30 , 49

चाक्षुष m. patr. AV. xvi , 7 , 7

चाक्षुष m. N. of अग्नि(author of several सामन्s)

चाक्षुष m. of an author Ragh. v , 50 Mall.

चाक्षुष m. of the 6th मनु(with 5 others descending from मनुस्वायम्भुवMn. i , 62 ; son of विश्वकर्मन्by आकृतिBhP. vi , 6 , 15 ; son of चक्षुस्, viii , 5 , 17 ) MBh. xiii , 1315 Hariv. BhP.

चाक्षुष m. N. of a son of रिपुby बृहती(father of a मनु) Hariv. 69

चाक्षुष m. of a son of कक्षेयु(or अनुVP. iv , 18 , 1 )and brother of सभा-नरHariv. 1669

चाक्षुष m. of a son of खनित्रBhP. ix , 2 , 24

चाक्षुष m. pl. a class of deities in the 14th मन्व्-अन्तर, viii , 13 , 35

चाक्षुष n. = -ज्ञानW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the sixth Manu (s.v.) and son of Cak- षुष. पूरू and others were his sons. In his epoch Mantra- druma (Manojava-वि। प्।) was Indra. हविष्मत् and others were sages. Hari manifested himself as Ajita. फलकम्:F1:  भा. VIII. 5. 7-9; Br. I. 1. १०५; वा. ३०. ३७; ६२. 3; १०१. ३३.फलकम्:/F There was a deluge in this Manvantara. फलकम्:F2:  भा. I. 3. १५; IV. ३०. ४९; VI. 6. १५; Vi. III. 1. 6, २६-9.फलकम्:/F After him came Vaivasvata. फलकम्:F3:  Br. II. ३६. 3. ६६, १०७, २०२; ३७. १९ and ४६; III. 2. 1; ६०. 1; IV. 1. २६ and ५०.फलकम्:/F
(II)--the son of Khanitra, and father of वीविम्शति. भा. IX. 2. २४.
(III)--a son of Anu. M. ४८. १०.
(IV)--a son of विश्वेश. M. १७१. ४८.
(V)--the king of चाक्षुषे antara, son of Prace- tasa and grandson of प्राचीनबर्हिस्; he will give birth to दक्ष from मार्षा, the daughter of शाखिन्स्. वा. ३०. ६०-61, ७४-5.
(VI)--the son of बृहति and Ripu; wife वारुनि (पुष्करिनि) and father of चाक्षुष Manu. वा. ६२. ८८-9; १००. २६; Vi. I. १३. 2. 3. [page१-594+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀNANDA (CĀKṢUṢA) : Son of Maharṣi Anamitra. It was he who was born as Cākṣuṣa, the sixth Manu. There is a story behind his birth. One day, while his mother was keeping him in her lap and caressing him the baby laughed and questioned “Oh mother why are you caressing me, but look at those two cats. They consider me as their food”. After some time one of the cats took the child away and put it in the cradle of the child of King Vikrānta. Vikrānta took the child as his for granted and reared him. At the time of Upanayana the King asked the boy to prostrate before his mother at which the boy exclaimed “Oh King, I am not your son. Your son is at some other place. By births and rebirths all of us have many mothers and so it is better to be above rebirths”. After having said so much Ānanda went to the forest and started doing penance. Brahmā appeared before him and blessing him said that he would become the sixth Manu and lead the world to righteousness. By the blessing of Brahmā Ānanda was reborn as Cākṣuṣamanu. (See under Cākṣuṣa). (Mār- kaṇḍeya Purāṇa).


_______________________________
*4th word in left half of page 89 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cākṣuṣa, a word occurring once only in the Atharvaveda,[१] is, according to the St. Petersburg Dictionary, a patronymic (of Suyāman, a personification). Whitney[२] treats it as probably a simple adjective (‘of sight’).

  1. xvi. 7, 7.
  2. Translation of the Atharvaveda, 800.
"https://sa.wiktionary.org/w/index.php?title=चाक्षुष&oldid=473410" इत्यस्माद् प्रतिप्राप्तम्