चाचपुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाचपुटः, पुं, तालभेदः । यथा, -- “गुरुर्लघुः प्लुतश्चैव भवेच्चाचपुटाभिधे ॥” इति सङ्गीतदामोदरः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाचपुट/ चाच-पुट = चच्चत्-प्.

"https://sa.wiktionary.org/w/index.php?title=चाचपुट&oldid=361533" इत्यस्माद् प्रतिप्राप्तम्