चाणक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणक्यः, पुं, (चणकस्य गोत्रापत्यम् । “गर्गा- दिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।) मुनिविशेषः । तत्पर्य्यायः । द्रोमिणः २ अंशुलः ३ । इति त्रिकाण्डशेषः ॥ (अयमेव द्विजस्त्वभि- चारक्रियायोगेन योगनन्दराजं मारयन् नन्दौ- रसात् क्षौरकारपत्नीगर्भे जातं स्वशिष्यं चन्द्रगुप्तं राज्येऽभिषेचयंश्चतस्यामात्यपदवीमप्यङ्गीचकार । एतद्विवरणं मुद्राराक्षसविष्णुपुराणभागवता- दिषु विशेषतो दर्शनीयम् । इत्यत्र क्वचिन्मत- भेदोऽपि दृश्यते यथाच, कथासरित्सागरे । ५ । १२१ -- २३ । “स चाणक्यो द्विजः क्वापि गत्वा कृत्यामसाधयत् । तद्वशाद्योगनन्दोऽथ दाहज्वरमवाप्य सः ॥ सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत् । हत्वा हिरण्यगुप्तञ्च शकटालेन तत्सुतम् । पूर्ब्बनन्दसुते लक्ष्मीश्चन्द्रगुप्ते निवेशिता ॥” चाणक्येन प्रोक्तमित्यण् ।) ग्रन्थविशेषे, क्ली । यथा, तत्रैव । “नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् । सर्व्वबीजमिदं शास्त्रं चाणक्यं सारसंग्रहम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणक्य¦ पु॰ चणकस्य मुनेर्गोत्रापत्यम् गर्गा॰ यञ्।

१ वात्-स्यायने चन्द्रगुप्तमन्त्रिणि कौटिल्ये
“नव नन्दा भविष्यन्तिचाणक्योयान् हनिष्यति” विष्णु पु॰। चन्द्रगुप्तशब्दे दृश्यम्सहि नन्दवंशोत्खातेन मौर्य्यं चन्द्रगुप्तं राज्येऽ-भिषिक्तवान्। वृहत् कथायां तद्विवृतिः। चाणक्येनप्रोक्तम् अण्। तत्कृतग्रन्थे

२ नीतिशास्त्रभेदे च।
“चाणक्यं सारसंग्रहम्” चाणक्यम्। चणक + स्वार्थेष्यञ्।

३ चणकशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणक्य¦ m. (-क्यः)
1. A name of the sage VATSYAYANA.
2. Name of a Brahman, the reputed author of a work on polity, and minister of CHANDRAGUPTA. n. (-क्यं) The work of Chanakya, detached stanzas original or compiled, on morals and polity. E. चणक a saint, and यञ् affix of descent. चणकस्य मुनेः गोत्रापत्यम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणक्यः [cāṇakyḥ], N. of a celebrated writer on civil polity; also known as विष्णुगुप्त, कौटिल्य; see कौटिल्य.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणक्य mfn. made of chick-peas Bhpr. v , 11 , 37

चाणक्य mfn. composed by चाणक्यCa1n2.

चाणक्य m. ( g. गर्गा-दि) patr. fr. चणक(son of चणिन्HParis3. viii , 200 ), N. of a minister of चन्द्र-गुप्त(said to have destroyed the नन्दdynasty ; reputed author of -श्लोक[q.v.] , " the Machiavelli of India ") Pan5cat. Mudr. Katha1s. v , 109 ff.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राजर्षि who attained सिद्धि in शुक्ल ti1rtham of the नर्मदा. M. १९२. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CĀṆAKYA (KAUṬILYA) : The famous author of “Arthaśāstra” a treatise on political economy.

Eastern and western scholars have made exhaustive researches on this intellectual giant of ancient India, Cāṇakya. But, nothing definite has yet been established about his time or life. Indians have accepted as a fact the traditional legend that he was a minister of Candra- gupta, the founder of the Maurya dynasty. It is also firmly believed that it was this mighty intellect of a brahmin who made Candragupta a powerful emperor and steered the ship of his state. The phrase ‘Cāṇakya's kuṭilanīti’ (crooked tactics) has become proverbial. Some scholars hold the opinion that he came to be called ‘Kauṭilya’ because of his Kuṭila (crooked) tactics; but evidence to establish this view-point is yet to be adduced.

It is his famous Arthaśāstra, which has made Cāṇakya's name a world famous one. The great German thinker Jolly has described the Arthaśāstra as a unique composi- tion in the Sanskrit language. And, Johann Meyer, the great western scholar has the following to say about the book:--

“Kauṭilya's Arthaśāstra is not one single text, it is a collection and collateration of all books in ancient India. To study the greatness of the theories and principles contained in it today requires continuous and constant study at least for twenty years and the un- remitting efforts of a scholar with unabounded know- ledge are required.” Even his name has not yet been confirmed beyond doubts. Kauṭilya is also called Viṣṇugupta, Cāṇakya, Dramila, and Aṅgula. Modern researches place the date of the Arthaśāstra at near about B.C. 400. In Viśākhadatta's Mudrārāksasa (drama) the name Kauṭilya is used.

The Authors of Nītiśāstra maintain that the name of the author of Arthaśāstra was Viṣṇugupta. It may be gathered from the Mudrārākṣasa that he became famous as Cāṇakya as he was the son of Caṇaka, and that he possessed deep erudition in Nītiśāstra, Dharma- śāstra and astrology. There is another legend to the effect that this brahmin (Cāṇakya) belonged to Kāñcī- pura and that he migrated to Pāṭalīputra, the seat of learning and scholarship. As Kāmandaka, who lived in the fourth century B.C. has eulogised Cāṇakya in his nītiśāstra it may be surmised that Cāṇakya lived sometime near about that. Candragupta and Cāṇakya are referred to in the Viṣṇu and the Vāmana Purāṇas. Kauṭilya was keen-eyed and scholar par excellence. “Arthaśāstra” is a great book written by him after thoroughly examining the viewpoints of previous scholars, and then establishing his own views and theories. From the Daśakumāracarita of Daṇḍī (A.D. 700) it may be seen that there are 6000 verses in the Anuṣṭup metre (eight letters in one line) in the Artha- śāstra composed by Viṣṇugupta for the use of Candra- gupta Maurya. The Artha āstra has been held in praise by Bāṇabhaṭṭa who lived in the 7th Century, Soma- devasūri, who lived in the 10th century and also by Hemacandra, the author of Kāvyānuśāsana, who lived in the 12th century. The book is a discourse on the principles and practices that are necessary to establish a strong government of an ideal empire. Cāṇakya has mentioned in his book with respect the old scholars like Manu, Śukra, Bṛhaspati, Nārāyaṇa, Kātyāyana and Govinda dīkṣita. (For the purāṇic story about Cāṇakya see Vararuci, Para 6).


_______________________________
*8th word in right half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चाणक्य&oldid=429508" इत्यस्माद् प्रतिप्राप्तम्