चाणूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणूरः, पुं, कंसराजस्य मल्लविशेषः । यथा, -- “ततः क्रोधातिताम्राक्षः कंसः परमकोपनः । चाणूरमादिशद्युद्धे कृष्णस्य सुमहाबलम् ॥” इति महाभारते हरिवंशम् ॥ (तथाच, भागवते । १० । ४४ । “भगवद्गात्रनिष्पातैर्वज्रनिष्पेषनिष्ठुरैः । चाणूरो भज्यमानाङ्गो मुहुग्लांनिमवाप ह ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणू(नू)र¦ पु॰ कंसानुचरे मल्लयुद्धाभिज्ञेऽसुरभेदे।
“नागंकुवलयापीडं चाणू(नू)रं मुष्टिकं तथा” हरिव॰

४२ अ॰। [Page2909-b+ 38]
“वराहश्च किशोरश्च मतौ दानवसत्तमौ। मल्लौ रङ्ग-गतौ तत्र यातौ चाणू(नू)रमुष्टिकौ” हरिवं ॰

५५ अ॰। अस्य दन्त्यनकामध्यतेति केचित्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणूर¦ m. (-रः) A wrestler in the service of KANSA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणूरः [cāṇūrḥ], A celebrated wrestler in the service of Kaṁsa. When Kṛiṣṇa was taken by Akrūra to Mathurā, Kaṁsa sent this redoubtable wrestler to fight with him; but in the duel which ensued, Kṛiṣṇa whirled him round and round several times and smashed his head.-Comp. -मर्दनः -सूदनः N. of Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाणूर m. N. of a prince MBh. ii , 121 ; v , 4410 Hariv. 6726

चाणूर m. of a wrestler in कंस's service (slain by कृष्ण; identified with the दैत्यवराह) Hariv. ( चानूर, 2361 and 10407) Vop. xxiii , 24.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Asura friend of कम्सा, and a wrestler. Ready for a match with कृष्ण and राम, he took his seat in the arena and invited the brothers for a match. कृष्ण's challenge, and the concern of the citizens at the unequal match between a child and a trained athlete. After a pro- longed fight, चाणूर fainted and fell dead like Indradhvaja. भा. X. 2. 1; ३६. २१-24; ३७. १५; ४२. ३७; Chaps. ४३ and ४४; Vi. V. १५. 7 and १६; २०. १८, ५८-76.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CĀṆŪRA I : A Kṣatriya king, who served Dharmaputra at the council hall built by Maya. (M.B. Sabhā Parva, Chapter 4, Verse 26).


_______________________________
*9th word in right half of page 177 (+offset) in original book.

CĀṆŪRA II : An asura, one of the attendants of Kaṁsa. Kaṁsa had employed as his body-guards many pugilists--Pralaṁbaka, Cāṇūra, Tṛṇāvarta, Muṣṭika, Ariṣṭaka, Keśi, Dhenuka, Agha and Vivida and these pugilists were sent with Pūtanā to Gokula to kill Śrī Kṛṣṇa. On the death of Pūtanā they returned to Mathurā. When Kaṁsa invited Kṛṣṇa to Mathurā Cāṇūra and Muṣṭika were the chief pugilists entrusted with the duty of killing Kṛṣṇa. Kṛṣṇa fought with Cāṇūra and Balabhadra with Muṣṭika. Both Cāṇūra and Muṣṭika were killed. (Bhāgavata Daśama Skandha).


_______________________________
*10th word in right half of page 177 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चाणूर&oldid=429510" इत्यस्माद् प्रतिप्राप्तम्