चातर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातर [cātara], a. (-री f.) [चतुर एव स्वार्थे अण्]

Relating to four.

Clever, able, shrewd.

Speaking well, flattering.

Drawn by four (as a carriage).

Governing, ruling.

Visible, perceptible. -रः A small round pillow. -रम् A four-wheeled carriage. -री Skill, dexterity, ability; तद्भटचातुरीतुरी N.1.12.

"https://sa.wiktionary.org/w/index.php?title=चातर&oldid=499544" इत्यस्माद् प्रतिप्राप्तम्