चातुर्मास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास¦ त्रि॰ चतुर्षु मासेषु भवः असंज्ञायाम् अण्। चतुर्षु मासेषु भवे।

२ इष्टौ

३ पौर्णमास्यां च स्त्री ङीप्। संज्ञायान्तु यज्ञे ण्यः। चातुर्मास्य इत्येव तच्छब्दे दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास¦ mfn. (-सः-सी-सं) Produced in four months. E. चतुर्मास, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास [cāturmāsa], a. [चतुर्षु मासेषु भवः अण्] Produced in four months.

सी N. of a sacrifice (इष्टि).

The day of full moon at this sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्मास mfn. produced in 4 months W.

"https://sa.wiktionary.org/w/index.php?title=चातुर्मास&oldid=362058" इत्यस्माद् प्रतिप्राप्तम्