सामग्री पर जाएँ

चात्वाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चात्वालम्, क्ली पुं, (चतते याचते इति । चत + “स्थाचतिमृजेरालच्वालञालीयचः ।” उणां १ । ११५ । इति वालञ् ।) गर्त्तः । अग्नि- होत्रोपकरणम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (यथा, तैत्तिरीयसंहितायाम् । ६ । १ । ३ । ८ । “योनिर्वै यज्ञस्य चात्वालम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चात्वाल¦ पु॰ चत--वालञ्।

१ यज्ञकुण्डे

२ दर्भे

३ उत्ताने

४ उत्कटे च विश्वः

४ उत्तरवेद्यङ्गे मृत्स्तूपे

५ तत्कृतावटेच
“चात्वालोत्करावन्तरेण सञ्चरः” का॰ श्रौ॰

१ ।

३ {??}

४२ ।
“चात्वालश्च उत्करश्च चात्वालोत्करौ तौ अन्तरेणतयोरन्तरालेन सर्वेषां विहितकार्यार्थं संचरः गमना-गमनमार्गोभवति। अयं च सोत्तरवेदिकेषु वरुणप्रघा-समहाहविःपशुसोमेषु ज्ञेयः चात्वालस्यैष्येव सत्त्वात्सोत्तरवेदिकेषु सर्वेष्वनेनैव मार्गेण गमनागमने कार्ये” कर्कः।
“तच्चात्वालं परिलिखति सा चात्वालस्य मात्रा नात्रमात्रास्ति यत्रैव स्वयं मनसा मन्येताग्रेणोत्करं तच्चात्वालंपरिलिखेत्” शत॰ ब्रा॰

३ ।

५ ।

१ ।

२६ ।
“सा चात्वालस्यमात्रा यैवोत्तरवेदैरुक्ता सैवेत्यर्थः चात्वालखननोत्पन्न-यैव मृदोत्तरवेदिकरणात्” भा॰।
“चात्वालं चात्वालवत्सु” आश्व॰ श्रौ॰

१ ।

१ ।

६ ।
“चात्वा-लोनामावटः पशुसोमादिष्वस्ति येषु उत्तरवेद्यर्थं यत्रमृत् खात्वाह्रियते तद्वत्सु” ना॰ रा॰ उक्तेः उत्तरा-वेद्यर्थमृदाहरणजातावटएव चात्वाल इति गम्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चात्वाल¦ m. (-लः)
1. A hollow made in the ground to receive, a burnt off- ering or sacrificial fire.
2. Any hole in the ground. E. चत् to ask, (to solicit the gods) and वालञ् Unadi affix; also चत्वाल q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चात्वालः [cātvālḥ], [cf. Uṇ.1.113]

A hole in the ground to receive an oblation or the sacred fire.

Kuśa grass (दर्भ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चात्वाल m. n. (= चत्व्)a hole in the ground for constructing the उत्तर-वेदिTS. vi f. TBr. i S3Br. iii Ka1tyS3r. A1s3vS3r. La1t2y.

चात्वाल m. कुशgrass( दर्भ) Un2. i , 115 Sch.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चात्वाल पु.
(न.) एक गर्त (गड्ढा), एक शम्या के वर्ग के बराबर, वेदि के बाहर इसके उत्तरपूर्वी ‘बाहु’ (अंस) के समीप खोदा गया, वह स्थान जहाँ से ‘घिष्णाओं’ के निर्माण के लिए ढीली मिट्टी (पुरीष) लायी जाती है, का.श्रौ.सू. 1.8.39 (चात्वालात्पुरीषम्); सोमयाग एवं पशुयाग में उत्तरावेदि (के निमाणार्थ) आश्व.श्रौ.सू. 1.1.6 भाष्य; आप.श्रौ.सू. 7.4.1-2; चयन में यज्ञीय भूमि का भाग, 16.15.1. साम-गान के लिए निर्धारित ‘आस्ताव’-संज्ञक स्थान इसके निकट स्थित होता है। इस गर्त (चात्वाल) का उपयोग पशु एवं सोम में निश्चित कर्मकाण्डीय उपकरणों जैसे कि ‘वपा-श्रपणी’ आदि के निस्तारण (प्रक्षेप) के लिए भी किया जाता है; तुल. प्रातरनुवाक, गोंड, पृ. 19- करण चात्वालकरण

"https://sa.wiktionary.org/w/index.php?title=चात्वाल&oldid=478342" इत्यस्माद् प्रतिप्राप्तम्