चान्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रम्, क्ली, (चन्द्रस्य इदम् । चन्द्र + अण् । यद्वा, चन्द्राय चन्द्रलोकप्राप्तये इदम् ।) चान्द्रा- यणम् । इति प्रायश्चित्ततत्त्वम् ॥

चान्द्रः, पुं, (चन्द्रस्यायम् । “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) चन्द्रकान्तमणिः । इति हेमचन्द्रः । ४ । १३३ ॥ चान्द्रमासः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्र¦ त्रि॰ चन्द्रस्येदम् अण्।

१ चन्द्रसम्बन्धिनि दिनमासादौ

२ तन्माने च।
“अर्काद्विनिः सृतः प्राचीं यद्यात्यहरहःशशो। तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः” सू॰ सि॰
“सूर्यात् समागमं त्यक्त्वा विनिसृतः पृथग्भूतः संश्चन्द्रो-ऽहरहः प्रतिदिनं यत् यत्मङ्ख्यामितं प्राचीं पूर्वां[Page2912-b+ 38] दिशं गच्छति तत् प्रतिदिनं चान्द्रमानं तत्तु गत्यन्तरां-शमितम्। ननु सौरदिनं सूर्य्यांशेन यथा भवति तथै-तद्रूपैर्भागैः कियद्भिः पूर्णं चान्द्रं दिनं भवतीत्यत आह। अंशैरिति। भागैस्तुकारात् सूर्य्यचन्द्रान्तरोत्पन्नैस्तस्यतद्रूपत्वात्। द्वादशभिर्द्वादशसङ्ख्याकैस्तिथिर्ज्ञेया। एकंचान्द्रदिनं ज्ञेयमित्यर्थः। एतदुक्तं भवति सूर्य्यचन्द्र-योगाच्चान्द्रदिनप्रवृत्तेः पुनर्योगे माससमाप्तेर्भगणान्तरेणचान्द्रो मासस्त्रिंशच्चान्द्रदिनात्मकः। अतस्त्रिंशद्दिनैर्यदि-भगणांशान्तरं तदैकेन किमिति। द्वादशभागैरेकं चान्द्र-दिनम्।
“दर्शः सूर्येन्दुसङ्गमः” इत्यभिधानाद्दर्शावधिकमा-सस्य त्रिंशत्तिथ्यात्मकत्वात् तिथिश्चान्द्रदिनरूपेति। अथचान्द्रव्यवहारमाह” र॰ न॰
“तिथिः करणमुद्वाहः क्षौरंसर्वक्रियास्तथा। व्रतोपवासयाश्राणां क्रिया चान्द्रेणगृह्यते” सू॰ सि॰।
“तिथिः प्रतिपदाद्या करणं ववादिकमुद्वाहो विवाहःक्षौरं चौलकर्म। एतदाद्याः सर्वक्रिया व्रतबन्धाद्युत्सवरूपा व्रतोपवासयात्राणां नियमोपवासगमनानां क्रियाकरणम्। तथा समुच्चयार्थकः। चान्द्रमानेन गृ-ह्यते अङ्गीक्रियते। अथ चान्द्र मासं प्रसङ्गात्पितृमानं चाह” र॰ ना॰।
“त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम्” सू॰ सि॰
“कालेन येनैति पुनः शशीनं क्रामन् भचक्रंविवरेण गत्या। मासः सचान्द्रोऽङ्गयमाः कुरामाःपूर्ण्णेषवः।

२९ ।

३१ ।

५० । स्तत्कुदिनप्रमाणम्” सि॰ शि॰
“दर्शान्ते किल शशी रविणा युक्तो भवति। ततोद्वावपिपूर्व्वतो गच्छतः। तयीः शशी शीघ्रगत्वात् प्रत्यहं गत्य-न्तरेणाग्रतो याति। एवं गच्छंश्चक्रकला

२१

६०

० तुल्य-मन्तरं यदाग्रतो याति तदा रविणा योगमेति। तयोःकालयोरन्तरालं चन्द्रमासः। तत्प्रमाणमनुपातेन। चन्द्रार्कयोर्मध्यगती आदौ सम्यक् सावयवे कृत्वा यदिगत्यन्तरेणैकं कुदिनं लभ्यते तदा चक्रकलातुल्येनान्तरेणकियन्तीत्यनुपातेन चान्द्रमासे कुदिनानि लभ्यन्ते।

२९ ।

२१ ।

५० ”। प्रमिता॰। अधिकं गौणचान्द्रशब्दे

२७

३५ पृ॰ दृश्यम्। आपस्तम्बः
“चन्द्रमाः कृष्ण-पक्षान्ते सूर्य्येण सह युज्यते। सन्निकर्षादथारभ्य सन्नि-कर्षावधिः परम्। चन्द्रार्कयोः रवेर्मासश्चान्द्र इत्यभि-धीयते” विष्णु स॰।

२ चान्द्रायणव्रते न॰।
“चान्द्रं कृच्छ्रंतदर्द्धं च ब्रह्मक्षत्रविशां विधिः” प्रा॰ त॰।
“चान्द्रं[Page2913-a+ 38] चान्द्रायणम्” रघु॰।

३ चन्द्रकान्तमणौ पु॰ हेमच॰।

४ चन्द्रसम्बन्धिमात्रे त्रि॰ स्त्रियां ङीप्
“गुरुकाव्यानुगांबिभ्रत् चान्द्रीमभिनभः श्रियम्” माघः। सा च

५ श्वेत-कण्टकार्य्यां राजनि॰।

६ आर्द्रके न॰ राजनि॰।

७ मृगशीर्षनक्षत्रे न॰ तस्य तद्देवताकत्वञ्चाश्लेषाशब्दे

४९

७ पृ॰ उक्तम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्र¦ mfn. (-न्द्रः-न्द्री-न्द्रं) Lunar, relating to the moon, regulated by it, &c. m. (-न्द्रः)
1. The Chandrakanta or moongem.
2. A month, a lunar month.
3. The light fortnight or half month, during which the moon is on the increase. (-न्द्रं) The Chandrayana observance: see चान्द्रायण f. (-न्द्री) Moonlight. E. चन्द्र the moon, and अण् affix of relation. चन्द्रस्य इदम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्र [cāndra], a. (-न्द्री f.) [चन्द्रस्येदम् अण्] Relating to the moon, lunar; गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् Śi.2.2.

द्रः A lunar month.

The bright fortnight (शुक्लपक्ष).

The moon-stone.

द्रम् The vow called चान्द्रायण q. v.

Fresh ginger.

The lunar mansion called मृग- शीर्ष. -द्री Moonlight; cf. Śi.2.2. -Comp. -आख्यम् fresh ginger. -भागा the river Chandrabhāgā. -मासः a lunar month. -व्रतिकः one who observes the चान्द्रायण vow. q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्र mf( ई)n. (fr. चन्द्र)lunar Jyot. VarBr2S. Su1ryas. Katha1s. etc.

चान्द्र mf( ई)n. composed by चन्द्र, Praud2h.

चान्द्र m. a lunar month(See. गौण, मुख्य) L.

चान्द्र m. the light half of a month W.

चान्द्र m. the moon-stone L.

चान्द्र m. a pupil of the grammarian चन्द्रSiddh. on Pa1n2. 3-2 , 26 and vii , 2 , 10 Praud2h. Vop. Sch.

चान्द्र n. ( scil. व्रत)the penance चान्द्रायण(See. ) , Pra1yas3c.

चान्द्र n. ( scil. अहन्)Monday Vishn2. lxxviii , 2

चान्द्र n. a kind of Solanum L.

चान्द्र n. Serratula anthelminthica L.

चान्द्र n. N. of a princess Ra1jat. vii , 1503.

"https://sa.wiktionary.org/w/index.php?title=चान्द्र&oldid=499546" इत्यस्माद् प्रतिप्राप्तम्