चान्द्रायण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रायणम्, क्ली, (चान्द्रस्य चन्द्रलोकस्य अयनं प्राप्तिर्यस्मात् । “धर्म्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ।” इति याज्ञवल्क्यवचनादेव तथात्वम् । यद्वा चन्द्रः अमृतानन्दमयपुरुषः अयनं आश्रयोऽधिष्ठातृदेवो यस्य व्रतस्य यत्र व्रते वा ।) व्रतविशेषः । तत्पर्य्यायः । इन्दु- व्रतम् २ । इति त्रिकाण्डशेषः ॥ तत्तु चतुर्व्विधं पिपीलिकामध्याख्यम् १ यवमध्याख्यम् २ यति- चान्द्रायणम् ३ शिशुचान्द्रायणम् ४ । यथा, -- “एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्द्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥” “एतदेव पिपीलिकामध्याख्यम् ।” इति कुल्लूक- भट्टः ॥ “एवमेव विधिं कृत्स्नमाचरेद्यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ अष्टावष्टौ समश्नीयात् पिण्डान् मध्यन्दिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम् ॥” इति मनुः ॥ तद्विधानं यथा, गारुडे १०५ अध्याये । “तिथिपिण्डांश्चरेद्बुद्ध्वा शुक्ले शिख्यण्डसंमितान् । एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरेत् ॥ यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपयुञ्जीत चान्द्रायणमथापरम् ॥ कुर्य्यात्त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत् । पवित्राणि जपेत् पिण्डान् गायत्त्र्या चाभि- मन्त्रयेत् ॥ अनादिष्टेषु सर्व्वेषु शुद्धिश्चान्द्रायणेन च । धर्म्मार्थी यश्चरेदेतत् चन्द्रस्यैति सलोकताम् ॥ कृच्छ्रकृद्धर्म्मकामस्तु महतीं श्रियमश्नुते ॥” अपि च । “एकैकं वर्द्धयेत् पिण्डं शुक्ले कृष्णे च ह्रासयेत् । उपस्पृश्य त्रिषवणं विपरीताघमर्द्दनम् ॥” इति तत्रैव २२६ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रायण¦ न॰ चन्द्रस्यायनमिवायनमत्र पूर्वपदात् संज्ञायांणत्वम्। संज्ञायां दीर्घः स्वार्थेऽण् वा। व्रतभेदे तद्भेदा-दिकं मिता॰ उक्तं यथा।
“तिथिवृद्ध्या चरेत्पिण्डान् शुक्लेशिख्यण्डसंमितान्। एकैकं ह्रासयेत् कृष्णे, पिण्डञ्चान्द्रा-यणञ्चरन्” या॰।
“चान्द्रायणाख्यङ्कर्म कुर्व्वन्मयूराण्ड-परिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथिवद्वृद्ध्या चरेद्भक्षयेत् यथा प्रतिपत्प्रभृतिषु तिथिषुचन्द्रकलानामेकैकशोवृद्धिरर्द्धमासे। तद्वत्पिण्डान् प्रति-पद्येको द्वितीयायां द्वावित्येवमेकैकशोवर्द्धयन् भक्ष-येद् यावत्पौर्णमासी ततः पञ्चदश्यां पञ्चदश ग्रासान्भुक्त्वा ततः कृष्णपक्षे प्रतिपदि, चतुर्दश द्वितीयायां[Page2913-b+ 38] त्रयोदशेत्येबमेकैकशो ग्रासात् ह्रासयन्नश्रीयाद्या-वच्चतुर्दशी। ततश्चतुर्दश्यामेर्क ग्रासं ग्रसित्वेन्दुक्षयेऽ-र्थादुपवसेत्। तथा च वसिष्ठः।
“एकैकं वर्द्धयेत्पिण्डंशुक्लकृष्णे च ह्रासयेत्। इन्दुक्षये न भुञ्जीत एष चान्द्रा-यणो विधिरिति”। चन्द्रस्यायनमिवायनं चरणं यस्मिन्कर्मणि ह्रासवृद्धिभ्यां तच्चान्द्रायणम् संज्ञायान्दीर्घः(णत्वञ्च) इदञ्च यववत्प्रान्तयोरणीयो मध्ये स्थवीयइति यवमध्यमिति कथ्यते। एतदेव व्रतं यदा कृष्ण-पक्षप्रतिपदि प्रक्रम्य पूर्व्वोक्तक्रमेणानुष्ठीयते तदापिपीलिकामध्यमिव ह्रसिष्ठम्भवतीति पिपीलिकातनु-मध्यमिति कथ्यते तथाहि। पूर्ब्बोक्तक्रमेण कृष्णप्रतिपदि चतुर्दश ग्रासान्भुक्त्वैकैकग्रासापचयेन चतुर्दशींयावद्भुञ्जीत ततश्चतुर्दश्यामेकं ग्रासं ग्रसित्वामावास्यायामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासम्प्राश्नीयात्तत एकैकीप-चयभोजनेन पक्षशेषे निर्वर्त्त्यमाने पौर्णमास्याम्पञ्चदश-ग्रासाः सम्पद्यन्त इति युक्तैव पिपीलिकामध्यता। तथाच वशिष्ठः।
“मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतु-र्दश। ग्रासापचयभोजी सन् पक्षशेषं समापयेत्। तथैवशुक्लपक्षादौ ग्रासम्भुञ्जीत चापरम्। ग्रासोपचयभोजी सन् पक्षशेषं समापयेदिति” यदा त्वेकस्मिन् पक्षेतिथिवृद्धिह्रासवशात् षीडश दिनानि भवन्ति चतुर्दशवा तदा ग्रासानामपि वृद्धिह्रासौ वेदितव्यौ
“तिथिवृद्ध्या पिण्डांश्चरेदिति नियमात्। गौतमेन त्वत्र विशेषोदर्शितः
“अथातश्चान्द्रायणन्तस्योक्तोविधिः। कृछ्रेवपनं व्रतञ्चरेत्। श्वोभूताम्पौर्णमासीमुपवसेत्। आप्या-यस्व” (ऋ॰

१ ।

११ ।

१६ । )
“सन्तेपयांसि (

१७ ) नवोनवः” (ऋ॰

१० ।

८५ ।

१९ । ) इति चैताभिस्तर्पणमाज्यहोमोहविषश्चानुमन्त्रणमुपस्थानञ्चन्द्रमसः।
“यद्देवादेवहेड-नम्” इति चतसृभिराज्यं जुहुयात्। देवकृतस्येतिचान्ते समिद्भिस्तिसृभिः। ओं भूर्भुवःस्वः महः जनःतपः सत्यं यशः श्रीः ऊर्क् इट् ओजः तेजःपुरुषः धर्मः शिवः इत्येतैर्ग्रासानुमन्त्रणम्। प्र-तिमन्त्रं मनसा नमःस्वाहेति वा सर्वान् एतैरेव ग्रासा-ननुभुञ्जीत ग्रासप्रमाणमास्याविकारेण चरुभैक्ष्यसक्तुकण-यावकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरप्रश-स्तानि पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकैकापचयेना-परपक्षमश्नीयात्। अमावास्यायामुपोष्यैकेकोपचयेन पूर्व-पक्षं विषरीतमेकेषाम् एष चान्द्रायणो मासः” इति। अत्र[Page2914-a+ 38] ग्रासप्रमाणमास्याविकारेणेति यदुक्तन्तद्बालाभिप्रायम्तेषां शिख्यण्डपरिमितपञ्चदशग्रासभोजनाशक्तेः। क्षी-रादिद्रवहविषां शिख्यण्डपरिमितत्वन्तु पर्णपुटिकादिनासम्पादनीयम्। तथा कुक्कुटाण्डार्द्रामलकादीनि तुग्रासपरिमाणानि स्मृत्यन्तरीक्तानि शक्तविषयाणि शिख्य-ण्डपरिमाणाल्लघुत्वात्तेषां, यत्पुनरत्र
“श्वोभूताम्पौर्णमासीमुपवसेदिति” चतुर्दश्यामुपवासमभिधाय पौर्णमास्याम्पञ्च-दश ग्रासान् भुक्त्वेत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्राय-णस्योक्तम् तत्पक्षान्तरप्रदशनार्थम् न सार्वत्रिकम्। योगीश्वरादिवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शित-त्वात्। यद्येत्सार्वत्रिकं स्यात्तदा नैरन्तर्य्येण संवत्सरेचान्द्रायणानुष्ठानानुपपत्तिः स्यात् चन्द्रगत्यनुवर्त्तनानु-पपत्तिश्च। चान्द्रायणान्तरमाह” मिता॰।
“यथा कथञ्चि-त्पिण्डानाञ्चत्वारिंशच्छतद्वयम्। मासेनैवोपभुञ्जीत चान्द्रा-यणमथापरम्” या॰।
“पिण्डानाञ्चत्वारिंशदधिकं शतद्वयंमासेन भुञ्जीत यथाकथञ्चित्प्रतिदिनं मध्याह्णेऽष्टौ ग्रासान्तथा नक्तन्दिवसयोश्चतुरश्चतुरो वा। अथवैकस्मिंश्चतुरोऽ-परस्मिन् द्वादश वा तथैकरात्रमुपोष्यापरस्मिन् षोडशवेत्यादि प्रकाराणामन्यतमेन शक्त्यपेक्षया भुञ्जीतेत्येत-त्पूर्वोक्ताच्चान्द्रायणद्वयादपरं चान्द्रायणम्। अतस्तयोर्नायंग्राससंख्यानियमः। किन्तु तत्र पञ्चविंशत्यधिकशतद्वयसं-ख्यैव। मनुना चैते प्रकारा दर्शिताः
“अष्टावष्टौ समश्नीया-त्पिण्डान्मध्यन्दिनेस्थिते। नियतात्मा हविष्यस्य यतिचान्द्रा-यणञ्चरन्। चतुरः प्रातरश्नीयात्पिण्डान्विप्रःसमाहितः। चतुरोऽस्तमिते सूर्य्येशिशुचान्द्रायणञ्चरन्। यथाकथ-ञ्चित्पिण्डानान्तिस्रोऽशीतीः समाहितः। मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकतामिति।
“तथा चत्वारिं-शच्छतद्वयान्नूनसंख्यकग्राससम्पाद्यस्यापि संग्रहार्थमपरग्रहणम्। यथाह यमः
“त्रींस्त्रीन् पिण्डान् समश्नी-यान्नियतात्मा दृढव्रतः। हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतमिति”। एषु च यतिचान्द्रायणप्रभृतिषुन चन्द्रगत्यनुसरणमपेक्षितमतस्त्रिंशद्दिनात्मकसावनमासेन नैर-न्तर्येण चान्द्रायणानुष्ठाने यदि कथञ्चित्तिथिवृद्धिह्रासव-शेन पञ्चम्यादिष्वारम्भोभवति तथापि न दोषः। यदपि सोमायनाख्यं मासव्रतं मार्कण्डेयेनोक्तम्
“गोक्षीरं सप्त-रात्रन्तु पिबेत् स्तनचतुष्टयात्। स्तनत्रयात्सप्तरात्रं सप्त-रात्रं स्तनद्वयात्। स्तनेनैकेन षट्रात्रं त्रिरात्रं वायुभुग्म-वेत्। एतत्सोमायनं नाम व्रतङ्कल्मषनाशनमिति”। तदपि[Page2914-b+ 38] चान्द्रायणधर्म्मकमेव। हारीतेनापि
“अथातश्चान्द्रायणमनुक्रमिष्याम इत्यादिना सेतिकर्त्तव्यताकञ्चान्द्रायणममिधाय” एवं सोमायनमित्यतिदेशस्याभिधानात्। यत्पुनस्तेन कृष्णचतुर्थीमारभ्य शुक्लद्वादशीपर्य्यन्तं सोमायनमुक्तम्
“चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेनत्रिरात्रं, द्विस्तनेन त्रिरात्रमेकस्तनेन त्रिरात्रमेवमेकस्तनप्रमृति पुनश्चतुःस्तनान्ते या ते सोम! चतुर्थी तनूस्तया नःपाहि तस्यै स्वाहा या ते सोम! पञ्चमी षष्ठीत्येवं यथा-र्थास्तिथिहोमाएकमाप्ताएताभ्यः पूतश्चन्द्रमसःसामान्यतांसमानलोकतां सायुज्यञ्च गच्छतीति”। चतुर्विंशति-दिनात्मकसोमायनमभिहितन्तदशक्तविषयम्” मिता॰। प्रायश्चित्तविवेकेऽत्र विशेषोऽभिहितो यथा
“तत्र मनुः।
“एकैकं ह्रासयेत् पिण्डं कृष्णे, शुक्ले चवर्द्धयेत्। उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम्। एव-मेव विधिं कृत्स्नमाचरेद्यवमध्यमे। शुक्लपक्षादिनि-यतश्चरेच्चान्द्रायणं व्रतम्। अष्टावष्टौ समश्नीयात् पि-ण्डान्मध्यन्दिने स्थिते। नियतात्मा हविष्याशी यति-चान्दायणं चरन्। चतुरः प्रातरश्नीयात् पिण्डान् विप्रःसमाहितः। चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणंस्मृतम्। यथा कथञ्चित्पिण्डानां तिस्रोऽशीतीः समा-हितः। मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम्” एतत्पञ्चविधं चान्द्रायणं पिपीलिकातनुमध्यं यवमध्यंयतिचान्द्रायणं सर्व्वतोमुखं शिशुसाह्वञ्च। तथाचजावालः। पिपीलिकं यवमध्यं यतिचान्द्रायणन्तथा। चान्द्रायणं तथा ज्ञेयं चतुर्थं सर्व्वतोमुखम्। पञ्चमंशिशुसाह्वञ्च तुल्यं पुण्यफलोदयम्” ! कृष्णप्रतिपदमारभ्यमासमेकं यदा क्रियते तदा पिपीलिकमध्यं भवति। शुक्लप्रतिपदारम्भे यवमध्यम्। उभयत्रामावास्यायाम-भोजनम्। कृष्णप्रतिपदि चतुर्द्दशग्रासमोजनारम्भोह्रासक्रमेण चतुर्द्दश्यामेकोग्रासः अमावास्यायामभोजन-मेव प्राप्नोति। तथाच वशिष्ठः
“मासस्य कृष्णपक्षादौ ग्रा-सानद्याच्चतुर्दश”। नन्वेवं क्रमेण पञ्चविंशत्युत्तरं ग्रास-शतद्वयं स्यात्। न चत्वारिंशद्ग्रासाधिकशतद्वयं तच्चयाज्ञवल्केनोक्तम्
“यथा कथञ्चित्पिण्डानां चत्वारिंशच्छ-तद्वयम्”। इति
“यथा कथञ्चित्पिण्डानां तिस्रोऽशीतीःसमाहितः” इति मनुनाप्युक्तम्। उच्यते। संयमदिवसेपौर्णमास्याममावास्यायां वा पञ्चदशग्रासभोजनेन संख्या-पूरणसम्भवात्। अथ वा पञ्चदश्यादिकमेवेदं व्रतं न प्रति-[Page2915-a+ 38] पदादिकं चतुर्ढश्यामेव व्रतसङ्कल्पः यथाह गौतमः
“पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्रा एकैकापचयेनापरपक्षमश्नी-यात् अमावास्यायामुपोष्य एकैकोपचयेन पूर्व्वपक्षंविपरीतमेकेषाम्”। शङ्खंलिखितौ
“अमावास्यां व्रतोपा-यनं यवमध्यम्। अमावास्यायां पञ्चदश पिण्डानश्नी-यात्”। उपायनमारम्भः। युक्तञ्चेदम्
“अमावास्या-मुपोषण पञ्चदशकलात्मकख चन्द्रमसः सूर्य्यप्रवि-ष्टत्वात् अत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्दवाच्यत्वात्। जावालः
“एकैकं वर्द्धयेद्ग्रासं शुक्ले कृष्णेच ह्रासयेत्। अमावास्यां न भुञ्जीत यवमध्यंचरन् द्विजः। एकैकं ह्रासयेत् पिण्डं कृष्णे, शुक्ले चवर्द्धयेत्। पौर्णमास्यां न भुञ्जीत पिपीलितनुमध्यमम्”। अत्र कल्पतरुव्याख्यानम्
“एकैकं ह्रासयेदिति कृष्णप्रति-पाद पञ्चदश ग्रासानारभ्य एकेकापचयेनामावास्यायामेको-ग्रासः तदनन्तरं शुक्लप्रतिपदि द्वौ ग्रासावेवं वृद्धिक्रमेणचतुर्दश्यां पञ्चदश ग्रासाः सम्पद्यन्ते पौर्णमाम्यां चोप-वासैति पिपीलिकतनमध्यं चान्द्रायणम्। एवं यवमध्ये शुक्लप्रतिपदि एकोग्रासः एवमेकैकोपचयने पूर्णि-मायां ञ्चदश ग्रासाः कृष्णप्रतिपदि चतुर्द्दश ग्रासाएवमेकैकापचयेन अमावस्यायामुपवासः”। ऋषिचान्द्रा-यणभाह यमः
“त्रींस्त्रीन् पिण्डान् समश्नीयान्नियतात्मादृढव्रतः। हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्”। अत्र चत्वारिंशच्छतद्वयंसंख्या नास्ति। ग्रासपरिमाण-माह पराशरः।
“कुक्कुटाण्डप्रमाणन्त यावान् वा प्रवि-शेम्मुखम्। एतं ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोध-नम्”। सकलचान्द्रायण एव चतुर्दश्यामुपवासं कृत्वाअपरदिने पञ्चदश्यां संयमः कार्य्यः तत्फलमाह। वौधायनः।
“शुक्लाञ्चैव चतुर्दशीमुपवसेत् कृष्णांचतुर्दशीं वा केशश्मश्रुनखरोमाणि वापयित्वा” इत्य-भिधाय तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान् विस्तरभयान्न लिलितम्”। (
“एकमाप्त्वा विपापोविपाप्मा सर्व्वमेनोहन्ति द्वितीय-माप्त्वा सपूर्व्वान् दशापरानात्मानञ्चैकविंशं पङ्क्तिञ्चपुनाति संवत्सरञ्चाप्त्वा चन्द्रमसः सलोकताम्प्राप्नोतीति” गौतमः। एवञ्च सर्वविधचान्द्रायणे चान्द्रस्य चन्द्र-सम्बन्धिनो लोकस्याथनं यस्मादिति व्युत्पत्तिरित्यव-धेयम्। अस्य पुंस्त्वमपि
“एष चान्द्रायणोविधिः” प्रा-पुक्तस्मृतेः अत्र तस्येदमित्यर्थेऽणि तत्र चान्द्रायण[Page2915-b+ 38] शब्दस्य ततसम्बन्धिवाचकत्वात् पुंस्त्वमित्यन्ये। चान्द्रा-यणव्रताशक्तौ तत्प्रत्याम्नायधेनुमूल्याद्युक्तं प्रा॰ वि॰आप्रस्तम्बः
“कापालिकान्नभोक्तृणां तन्नारीगामिनान्तथा। ज्ञानात् कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दबद्वयम्” तथारजकाद्यन्त्यजाधिकारे यमः
“भुक्त्वा चैषां स्त्रियो गत्वापीत्वापः प्रतिगृह्य च। कृच्छ्राब्दमाचरेज्ज्ञानादज्ञाना-दैन्दवद्वयम्”। ज्ञानतः कृच्छ्राव्दं त्रिंशद्धेनुदानसमानंविधायाज्ञाने तदर्द्धं चान्द्रायणद्वयं विदवाति। तेनचान्द्रायणद्वये पञ्चदश धेनवः अर्थादेकस्मिंश्चान्द्रायणेसार्द्धसप्तधेनवः। यत्रैकमेव चान्द्रायणं तत्रार्द्धधेनो-रसम्भवाद्धेन्वष्टकं देयम्। शिशुचान्द्रायणे तु पादोनधेनुचतुष्टयम्। यतोऽत्र प्रात्यहिका{??}ग्रासपरिमाणेनमासैकेन चत्वारिंशदुत्तरग्रासशतद्वयेन द्वात्रिंशद्गृहस्थस्येति व्यवस्थया सार्द्धसप्तदिनभोजनं पर्य्यवस्यतिसार्द्धद्वाविंशतिश्चोपवासाःपर्य्यवस्यन्ति। अतः सङ्कलनयापादोनप्राजापत्यचतुष्टयं स्यात्। यद्यपि यवमध्यपिपीलिकतनुमध्यचान्द्रायणयोरप्येतावन्त एव ग्रासास्तथापि वचनात् त्र्युटिवृद्ध्युपवासैः क्लेशातिशयाच्च सार्द्ध-सप्त घेनवः। अत्र तु तदभावान्न्यायाच्च पादोनधेनुचतु-ष्टयमेव। एवं यतिचान्द्रायणसर्व्वतोमुखचान्द्रायणर्षि-चान्द्रायणेषु बोध्यम्” प्रा॰ वि॰। मिताक्षरायां विशेष उक्तो यथा
“चान्द्रायणविषयभूतेषु पुनणपपातकेषु प्राजापत्यत्रयंतदशक्तस्य प्रत्याम्नायस्ताबानेव। यत्पुनश्चतुर्विंशतिमतेऽभिहितम्
“अष्टौ चान्द्रायणे देयाः प्रत्याम्नायचिधौ सदेति” तदतिधनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम्। मासातिकृच्छ्रविषयभूते पुनरुप-पातके सार्द्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्ता-वन्त एव। यच्च चान्द्रायणस्यापि तत्रैव प्रत्याम्नानमुक्त-म्।
“चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव च। मित्रवि-न्दापशुश्चैब कृच्छ्रम्भासत्रयन्तथा। नित्यनैमित्तिकानाञ्चकाम्यानाञ्चैव कर्म्मणाम्। इष्टीनाम्पशुबन्धानामभावेचरवःस्मृताः” इति। तदपि चान्द्रायणाशक्तस्य। यत्तुकृच्छम्मासत्रयन्तथेति कृच्छाष्टकम्प्रत्याम्नातम्। तदति-जठरमूर्खविषयम्।
“चान्द्रायणस्त्रिभिः कृच्छ्रैरितिदर्शितत्वादित्यलमतिप्रपञ्चेन। ” ऐन्दवादयो ऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रायण¦ m. (-णः) A religious or expiatory observance regulated by the moon's age; diminishing the daily consumption of food every day, by one mouthful, for the dark half of the month beginning with fif- teen at the full moon, until is it reduced to one at the now moon, and then increasing it in like manner during the fortnight of the moon's increase: there are other forms of this penance. E. चन्द्र the moon, and स्वार्थे अण् aff. चन्द्रस्य अयनमिव अयनमत्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रायणम् [cāndrāyaṇam], [चन्द्रस्यायनमिवायनमत्र पूर्वपदात् संज्ञायां णत्वम् संज्ञायां दीर्घः स्वार्थे अण् वा Tv.] A religious observance or expiatory penance regulated by the moon's age (the period of its waxing and waning); (in it the daily quantity of food, which consists of fifteen mouthfuls at the full moon, is diminished by one mouthful every day during the dark fortnight till it is reduced to zero at the new moon, and is increased in like manner during the bright fortnight); cf. Y.3.324 et seq. and Ms.11.217.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रायण/ चान्द्रा m. an observer of the moon's course( चन्द्र्) Ta1n2d2yaBr. xvii , 13 , 17 Sch.

चान्द्रायण/ चान्द्रा m. pl. N. of a family Pravar. i , 2 and ii , 4 , 1

चान्द्रायण/ चान्द्रा n. ( Pa1n2. 5-1 , 72 ; scil. व्रत)a fast regulated by the moon , the food being diminished every day by one mouthful for the dark fortnight , and increased in like manner during the light fortnight(See. पिपीलिकामध्य, यव-मध्यor ध्यम) Mn. vi , 20

चान्द्रायण/ चान्द्रा n. xi , 41 and 106-217 Ya1jn5. iii , 324 ff. Pan5cat. i , 11 , 27 ; iii , 3 , 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CĀNDRĀYAṆA : A penance. (See Vrata).


_______________________________
*7th word in right half of page 177 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रायण न.
(चन्द्रस्यायनमिव अयनं यस्य,) चन्द्रमा पर आधृत तिथियों के अङ्कों के अनुसार भोजन के नेवालों की संख्या बढ़ाना या घटाना; इसका अनुष्ठान समान गोत्र में विवाह करने के प्रायश्चित्त के रूप में किया जाता है, श्रौ.को. (अं.) I.1०27. वेदान्तसार के अनुसार चान्द्रायणादि पापक्षय के साधन है ‘पापक्षयसाधनानि चान्द्रायणादीनि’। इसके अनेक भेद भी परिगणित हैं। चात्र चातुर्मास्ययाजिन् चान्द्रायण 231

"https://sa.wiktionary.org/w/index.php?title=चान्द्रायण&oldid=499547" इत्यस्माद् प्रतिप्राप्तम्