चापल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापल्यम्, क्ली, (चपलस्य भावः कर्म्म वा । ब्राह्मणा- दित्वात् ष्यञ् ।) चपलता । चाञ्चल्यम् । यथा, “परदारं परद्रव्यं परीवादं परस्य च । परीहासं गुरोः स्थाने चापल्यञ्च विवर्ज्जयेत् ॥” इति चाणक्ये । ३० ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापल्य¦ n. (-ल्यं) Unsteadiness: see चापल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापल्य n. ( g. ब्राह्मणा-दि)mobility Ca1n2.

चापल्य n. agitation , unsteadiness , fickleness , flurry Ya1jn5. i , 112 ; iii , 279 R. iii , v Pan5cat. i , 1 , 0/1 Sa1h. iii , 170.

"https://sa.wiktionary.org/w/index.php?title=चापल्य&oldid=362551" इत्यस्माद् प्रतिप्राप्तम्