चामीकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामीकरम्, क्ली, (चमीकरः रत्नाकरविशेषः तत्र भवमित्यण् ।) स्वर्णम् । (यथा, शिवपुराणे वायुसंहितायाम् । २ । १३ । “ददृशुर्मुनयो देवा देवर्षिगणसेवितम् । शुद्धचामीकरप्रख्यं सर्व्वाभरणभूषितम् ॥”) धुस्तूरः । इत्यमरः । २ । ९ । ९५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामीकर नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।95।1।1

चामीकरं जातरूपं महारजतकाञ्चने। रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामीकर¦ न॰ चमीकरे स्वर्णाकरभेदे भवम् अण्।

१ स्वर्णे

२ धूस्तूरे च अमरः।
“जगतीरिह स्फुरितचारुचामीकराः” माघः। तस्य विकारः अण्।

३ स्वर्ण्णमयेत्रि॰
“सशब्दचामीकरकिङ्किणीकः” कुमा॰। अस्योत्-पत्त्यादिकं कनकशब्दे

१६

४४ पृ॰ उक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामीकर¦ n. (-रं)
1. Gold.
2. The Dhutura plant. Gold. E. चमीकर said to mean a kind of mine, and अण् affix implying production.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामीकरम् [cāmīkaram], [चमीकरे स्वर्णाकरभेदे भवम् अण् Tv.]

Gold; तप्तचामीकराङ्गदः V.1.14; R.7.5; Śi.4.24; Ku.7.49.

The Dhattura plant. -Comp. -प्रख्य a. like gold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चामीकर n. gold MBh. R. Kum. Vikr. VarBr2S. BhP.

चामीकर m. the thorn-apple W.

"https://sa.wiktionary.org/w/index.php?title=चामीकर&oldid=499549" इत्यस्माद् प्रतिप्राप्तम्