चायमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चायमान¦ पु॰ चयमानस्य राज्ञोऽपत्यम् शिवा॰ अण्।

१ चयमाननृपापत्ये।
“अभ्यावर्त्ती चायमानो ददाति” ऋ॰

६ ।

२८ ।

८ ।
“चायमानश्चयमानस्य नृपस्य पुत्रः” भा॰। चाय--शानच्।

२ पूजयति

३ पश्यति च त्रि॰[Page2919-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चायमान m. patr. of अभ्यावर्तिन्RV. vi , 27 , 5 and 8

चायमान m. (for 1. चाय्See. s.v. चाय्.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cāyamāna is the patronymic in the Rigveda (vi. 27, 5. 8) of Abhyāvartin.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=चायमान&oldid=473413" इत्यस्माद् प्रतिप्राप्तम्