चाय्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाय् [cāy], 1 U. (चायति-ते)

To observe, discern, see; तं पार्वतीयप्रदाश्चचायिरे विकाशविस्फारितविभ्रमेक्षणाः Śi.12.51.

To worship, honour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाय् (See. 2. and 3. चि) cl.1. चायति( impf. अचायत्TS. etc. ; aor. अचायीत्, or अचासीत्Vop. viii , 128 ; 1. sg. अचायिषम्AV. vii , 89 , 1 ; ind.p. चायित्वा) , to observe , perceive , notice(See. Nir. xi , 5 ) MaitrS. i , 9 , 3 f. Ka1t2h. Ta1n2d2yaBr. v , xv ; to fear , be afraid of( acc. ) AV. vii ; ix , 1 , 1 TS. ii , vi : A1. ( pr. p. 1. चायमान)to behave respectfully RV. vii , 18 , 8 ; x , 94 , 14 : Intens. चेकीयतेPa1n2. 6-1 , 21 ; ([See. चेरु, ? , ?.])

"https://sa.wiktionary.org/w/index.php?title=चाय्&oldid=362828" इत्यस्माद् प्रतिप्राप्तम्