चारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारकः, पुं, (चारयति इति । चर + णिच् + ण्वुल् ।) अश्वादेः पालकः । सञ्चारकः । (यथा, रामायणे । ३ । ६६ । १८ । “इयं मृते भ्रातरि मे मयि वत्स्यति मैथिली । न चाहमाशां कुर्य्यां ते पाप ! प्रच्छन्नचारक ! ॥”) बन्धः । इति मेदिनी ॥ के, ८७ । पियालवृक्षः । इति राजनिर्घण्टः ॥ (चर एव स्वार्थे अण् चारः । ततः स्वार्थे कन् । गुप्तचरः । यथा महाभारते । २ । ५ । ३८ । “त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥” चरणशीले, त्रि । यथा, कथासरित्सागरे । १४ । ६५ । “गुप्तं विरचितां नाम भेजेऽन्तःपुरचारिकाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारक¦ त्रि॰ चारयति चर--णिच्--ण्वुल्। गवादीनांतृणादिषु गमयितरि

१ पशुपालके मेदि॰ चार--स्वार्थेक।

२ बन्धे

३ गतौ च।

४ प्रियालवृक्षे राजनि॰।

५ कारागारे। हेम॰।
“निगडितचरणा चारके निरो-द्धव्या” दशकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारक¦ m. (-कः)
1. A groom, a horseman, a cavalier.
2. A binding, a fetter.
3. An associate, a companion.
4. A spy.
5. A herdsman E. चर् to go, in the causal form, and णिच्-ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारक [cāraka], a. [चारयति चर्-णिच्-ण्वुल्]

Acting, doing, proceeding; अपूर्वचारकः सौम्यो अनिकेतः समाहितः Mb.3.278.19.

कः A spy.

A herdsman.

A leader, driver.

An associate.

A groom, cavalier.

A prison; निगडितचरणा चारके निरोद्धव्या Dk.32.

A bond, fetter.

Going, motion.

A wandering Brahmanical student.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारक mfn. ifc. proceeding R. iii , 66 , 18

चारक mfn. ( चर्, Caus. ) setting in motion MBh. xiv , 42 , 29

चारक mfn. composed by चरकPa1n2. 4-3 , 107 Ka1s3.

चारक m. a spy MBh. ii , 172 ( Pan5cat. ii ) and iv , 911

चारक m. ( चर्, Caus. Pa1n2. 7-3 , 34 Ka1s3. )a driver , herdsman(See. गो-) L.

चारक m. = भोजकL.

चारक m. an associate , companion( संचारक) L.

चारक m. a fetter L.

चारक m. a prison Lalit. xv Das3. vii

चारक m. Buchanania latifolia L.

चारक m. journey (of बुद्ध) Lalit. DivyA7v.

चारक m. a cock-roach Npr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारक पु.
(चरकाणाम् अयम्, चरक + अण्) सौत्रामणी; चरकों द्वारा अभ्यस्त=कार्यान्वित, मा.श्रौ.सू. 1०.1.3.9।

"https://sa.wiktionary.org/w/index.php?title=चारक&oldid=478344" इत्यस्माद् प्रतिप्राप्तम्