चारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारणः, पुं, (चारयति प्रचारयति नृत्यगीतादि- विद्यां तज्जन्यकीर्त्तिं वा । चर + णिच् + ल्युः ।) नटविशेषः । तत्पर्य्यायः । कुशीलवः । इत्यमरः । २ । १० । १२ ॥ (यथा, मनुः । १२ । ४४ । “चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः । रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ॥” “चारणाः नटादयः ।” इति कुल्लूकभट्टः ॥”) गन्धर्व्वविशेषः । यथा, -- “गन्धर्व्वाणां ततो लोकः परतः शतयोजनात् । देवानां गायनास्ते च चारणाः स्तुतिपाठकाः ॥” इति पाद्मे पातालखण्डम् ॥ (देवयोनिविशेषः । यथा, भागवते । २ । १ । ३६ । “गन्धर्व्वविद्याधरचारणाप्सरः स्वरःस्मृतीरसुरानीकवीर्य्यः ॥” चारपुरुषः । यथा, भागवते । ४ । १६ । १२ । “अन्तर्वहिश्च भूतानां पश्यन् कर्म्माणि चारणैः । उदासीन इवाध्यक्षो वायुरात्मैव देहिनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारण पुं।

काथिकः

समानार्थक:चारण,कुशीलव

2।10।12।2।3

शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः। भरता इत्यपि नटाश्चारणास्तु कुशीलवाः॥

वृत्ति : वाक्यविस्तरकल्पना

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारण¦ पु॰ चारयति कीर्त्तिं चर--णिच्--ल्यु। कीर्त्तिसञ्चार-के नदे अमरः।
“चाटचारणदासेषु दत्तं भवति निष्फ-लम्” स्मृतिः!
“गन्धर्वाणां ततो लोकः परतः शत-योजनात्। देवानां गायनास्ते च चारणाः स्तुतिपाठकाः” पद्म॰ पु॰ स्व॰ ख॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारण¦ m. (-णः)
1. A dancer, a mime.
2. An actor of note.
3. A reader of scripture.
4. A panegyrist of the gods.
5. A bard, a herald.
6. A celestial singer.
7. A spy.
8. A pilgrim. E. चर in the causal, to cause to go, to diffuse, (fame, &c.) and णिच् ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारणः [cāraṇḥ], [चारयति कीर्तिं चर्-णिच् ल्यु]

A wanderer, a pilgrim.

A wandering actor or singer, a dancer, mimic, bard; Ms.12.44.

A celestial singer, heavenly chorister; सिद्धचारणविद्याध्रानृषीन् पितृपतीन् मनून् Bhāg.7.4.6; Ś.2.14.

A reader of scriptures.

A spy. अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः Bhāg.4.16.12.-Comp. -दाराः female dancers, actresses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारण mfn. depending on a Vedic school( चरण) A1p.

चारण mfn. belonging to the same Vedic school (" reading the scripture " W. ) Gaut.

चारण m. a wandering actor or singer Mn. xii , 44 MBh. v , 1039 and 1442 VarBr2S. Pan5cat. etc.

चारण m. a celestial singer MBh. R. S3ak. BhP. Gi1t. i , 2

चारण m. a spy BhP. iv , 16 , 12 Ba1lar.

चारण n. ( चर्, Caus. ) " pasturing , tending "See. गो-

चारण n. a kind of process applied to mercury

चारण n. Hibiscus mutabilis Npr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--spies employed by पृथु, also चारस् (s.v.). भा. IV. १६. १२.

"https://sa.wiktionary.org/w/index.php?title=चारण&oldid=429533" इत्यस्माद् प्रतिप्राप्तम्