चारु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारुः, पुं, (चरति देवेषु गुरुत्वेन । चर + “दॄ- सनिजनिचरीति ।” उणां १ । ३ । इति ञुण् ।) बृहस्पतिः । (चरति चित्ते इति ।) मनोज्ञे त्रि । इति मेदिनी । रे, ३३ ॥ (यथा, गीतगोविन्दे । मधिवचनजातम् ॥” १० । ९ । “इति चटुलचाटुपटुचारुमुरवैरिणो राधिका- श्रीकृष्णस्य रुक्मिणीगर्भसम्भूतपुत्त्राणामन्यतमः । यथा, हरिवंशे । ११७ । ३९ । “चारुञ्च बलिनां श्रेष्ठं सुताञ्चारुमतीं तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।1।3

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु¦ पु॰ चरति चित्ते--उण्।

१ वृहस्पतौ

२ मनोहरे त्रि॰मेदि॰
“चकाशतं चारुचसूरुचर्म्मणा
“ऊर्द्धप्रसारितसुराधिपचापचारु” माघः। गुणवचनत्वेन स्त्रियां वाङीष् चार्व्वी चारुः।

३ कु{??}उचे न॰ शब्दार्थचि॰।

४ रुक्मिणीतनयभेदे पु॰
“चारुगर्भशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु¦ mfn. (-रुः-र्वी-रु)
1. An agreeable, welcome, dear.
2. Beautiful, elegant. m. (-रुः) A name of VRIHASPATI, regent of JUPITER, and preceptor of the gods. E. चर् to go, Unadi affix उण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु [cāru], a. (-रु or -र्वी f.) [चरति चित्ते चर् उण् cf. Uṇ.1.3.]

Agreeable, welcome, beloved, esteemed, dear (with dat. or loc.); वरुणाय or वरुणे चारुः.

Pleasing, lovely, beautiful, elegant, pretty; प्रिये चारुशीले मुञ्च मयि मानमनि- दानम् Gīt.1; सर्वं प्रिये चारुतरं वसन्ते Ṛs.6.2; चकासतं चारु चमूरुचर्मणा Śi.1.8;4.49. -रुः An epithet of Bṛihaspati.-रु n. Saffron. -Comp. -अङ्गी a beautifully formed woman. -घोण a. handsome-nosed. -दर्शन a. goodlooking, lovely. -धामा, -धारा, -रावा Śachī, Indra's wife. -नेत्र, -लोचन a. having beautiful eyes. (-नेत्रः, -नः) a deer; L. D. B. -पुटः a particular time in music.-फला a vine, grape. -लोचना a woman with lovely eyes. -वक्त्र a. having a beautiful face. -वर्धना a woman. -व्रता a female who fasts for a whole month.

शिला a jewel, gem.

a beautiful slab of stone.-शील a. of a lovely disposition or character. -हासिन्a. sweetsmiling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारु mf( उस्)n. (2. चन्)agreeable , approved , esteemed , beloved , endeared , ( Lat. ) चरुस्, dear (with dat. or loc. of the person) RV. VS. xxxv , 17 TS. iii TBr. iii , 1 , 1 , 9 S3a1n3khS3r. i , 5 , 9

चारु mf( उस्)n. pleasing , lovely , beautiful , pretty RV. AV. MBh. etc.

चारु ind. so as to please , agreeably (with dat. ) RV. ix , 72 , 7 and 86 , 21 AV. vii , xii , xiv

चारु ind. beautifully Hariv. Caurap.

चारु m. (in music) a particular वासक

चारु m. N. of बृहस्पतिL.

चारु m. of a son of कृष्णHariv. 6699 BhP. x , 61 , 9

चारु m. of a चक्र-वर्तिन्Buddh.

चारु n. ( v.l. for वर)saffron L. Sch.

चारु n. splendour L.

चारु n. moonlight L.

चारु n. intelligence L.

चारु n. N. of कुबेर's wife L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of रुक्मिणि. Went out to play and saw a huge lizard with his brothers and reported to कृष्ण. भा. X. ६१. 9; ६४. 1-4; Br. III. ७१. २४६. वा. ९६. २३७. Vi. V. २८. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CĀRU (CĀRUCITRA) : A son of Dhṛtarāṣṭra, killed in war by Bhīmasena. (M.B. Droṇa Parva, Chapter 136).


_______________________________
*5th word in left half of page 178 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चारु&oldid=499553" इत्यस्माद् प्रतिप्राप्तम्