चालन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चालनम्, क्ली, (चालयत्यनेनेति । चल + णिच् + करणे ल्युट् ।) चालनी । इत्यमरटीकायां भरतः ॥ (यथा, कर्म्मप्रदीपे । “क्षुद्रच्छिद्रसमोपेतं चालनं तितौः स्मृतः ॥” भावे ल्युट् । प्रेरणम् । यथा, भागवते । ३ । २६ । ३७ । “चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चालन¦ न॰ चल--णिच्--भावे ल्युट्।

१ स्थानान्तरनयने

२ कम्पने च।
“शोषणं मागरस्नाहो पर्वतख च चालनम्” भा॰ सौ॰

८ अ॰। करणे ल्युट्

३ चालन्यां न॰।
“क्षुद्रच्छिद्रसमोपेतं चालनं तितौः स्मृतः” इति कर्म्मप्रदीपः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चालन¦ nf. (-नं-नी) A sieve, a strainer. n. (नं)
1. Causing to move or go.
2. Muscular action. E. चल in the causal, to make go, (grain, &c. through its pores,) णिच् भावे ल्युट् and ङीप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चालनम् [cālanam], [चल्-णिच् भावे ल्युट्]

Causing to move, shaking, wagging (as a tail);

Loosening.

Muscular action.

Causing to pass through a sieve, sifting.

A sieve.

नी A sieve, strainer; छिद्रं भद्रे हन्त पुच्छे तवेति, सूचीं ब्रूते चालनी दूषयन्ती Subhāṣ.

A harlot; चालनी तु शतच्छिद्रे पुंश्चल्यामपि च स्त्रियाम् Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चालन n. causing to move , shaking , wagging (the tail) , making loose MBh. v , 2651 ; xvi , 267 R. vii , 16 , 26 Sus3r. Pan5cat. Bhartr2.

चालन n. moving action (of the wind) BhP. iii , 26 , 37

चालन n. throwing off( निःसारण; " muscular action " W. ) , x , 44 , 5

चालन n. a term in astr.

चालन n. causing to pass through a strainer W.

चालन n. a strainer L. Sch.

"https://sa.wiktionary.org/w/index.php?title=चालन&oldid=363727" इत्यस्माद् प्रतिप्राप्तम्