चाषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाषः, पुं, (चाषयति भक्षयति कणादिकमिति । चष + स्वार्थे णिच् + अच् । यद्वा चष्यते भक्ष्यते- ऽसौ मांसाशिभिरिति । चष् + कर्म्मणि घञ् ।) स्वर्णचातकः । सोणाचडा इति ख्यातः । नील- कण्ठ इति क्वचित् ख्यातः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । किकीदिविः २ नीलाङ्गः ३ पुण्यदर्शनः ४ । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाषः [cāṣḥ] सः [sḥ], सः [चष् भक्षणे स्वार्थे णिच्-अच्]

The blue jay; Māl.6.5; Y.1.175.

Sugar-cane. 1.1; केयूरमण्ड- लीनां प्रभासंतानेन क्वचिद्विकीर्यमाणचाषः K.

"https://sa.wiktionary.org/w/index.php?title=चाषः&oldid=363775" इत्यस्माद् प्रतिप्राप्तम्