चास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चासः, पुं, (चाष + पृषोदरात् सत्वम् ।) चाष- पक्षी । इक्षुः । इति मेदिनी । से, ३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चास¦ पु॰ चष--हिंसायाम् णिच्--अच् पृषो॰।

१ इक्षुप्रभेदे

२ चाषखगे पुंस्त्री मेदि॰ स्थियां जातित्वात् ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चास¦ m. (-सः)
1. The blue jay.
2. Sugar cane: see the preceding. चष् हिंसायां णिच् अच् पृषो० चाषखगे, इक्षुभेदे च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चास wrong spelling for चाष.

"https://sa.wiktionary.org/w/index.php?title=चास&oldid=363790" इत्यस्माद् प्रतिप्राप्तम्