चि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चि, ञ चित्याम् । चयने । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-द्विकं-अनिट् ।) ञ, चयति चयते धनं लोकः । इति दुर्गादासः ॥

चि, ञ न चित्याम् । इति कविकल्पद्रुमः ॥ (स्वां- उभं-द्विकं-अनिट् ।) चितिश्चयनं राशीकरण- मिति यावत् । न ञ, चिनोति चिनुते । इति दुर्गादासः ॥

चि, क मि चित्याम् । इति कविकल्पद्रुमः ॥ (चुरां- परं-द्विकं-सेट् ।) क मि, चययति चाय- यति । स्वमते तु चपयति चापयतीत्यपि । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चि¦ आकर्षणेनादाने विमागपूर्व्वकादाने च उभ॰ द्विक॰ खा॰[Page2925-b+ 38] अनिट्। चिनोति चिनुते। चिनोतु चिनु। अचैषीत्अचेष्ट। चिकाय चिचाय चिक्ये चिच्ये। कर्मणि चीयतेअचायि। चिकीषति ते चिचीषति ते। चयनीयम् चेत-ष्यम् चेयम्। चिन्वन् चिन्वानः। चितः चितिः। काथः चायः चयनम्। अग्निचित् चित्वा आचित्यणिचि चाययति चापयति।

चि¦ चयने विमागपूर्वकादाने भ्वा॰ उभ॰ अनिट्। चयति ते स्वादिवत्

चि¦ चयने विमागपूर्वकादाने वा॰ चु॰ उभ॰ पक्षे भ्वा॰ द्विक॰अनिट् वा घटादि। चाययतिते चापयतिते चपयति इत्येकेअचीचयत् त अचीचपत्।
“दुहियाचिरुधिप्रछिभिक्षिचि-ञामिति” भाष्योक्तेरस्य द्विकर्म्मकत्वम्
“अचैषुर्वा-नरोत्तमाः” भट्टिः।
“चिचीषयन्तोध्वरपात्रजातम्” भट्टिः
“अन्तरीक्षे नाग्निश्चेतव्य” श्रुतिः।
“राजहंस!तव सैव शुम्रता चीयते न च न चापचीयते” काघ्यप्र॰। अधि + आधिक्येन चयने।
“यएष तपत्येतस्मादेवाध्यचीय-तैतस्मिन्नध्यचीयत” शत॰ व्रा॰

१० ।

४ । अमु + पश्चाच्चयने
“आ मूलात् शास्त्रामिरनुचितः” ऐतरे॰ व्रा॰अप + हीनतासम्पादने सक॰।
“यस्यायुरपचीयते” भा॰ व॰

१३

७८ । कर्म्मकर्त्तरि प्रयोगः। अव + अधःस्थित्वा चयने।
“फलान्यवाचिनोद्वृक्षान्” मुग्ध॰। अव + आ सम्यगाचयने
“पुष्पाण्यवाचिन्वतीम्” मा॰ व॰

१३

१५ आ + सम्यक् चयने।
“कर्माण्याचिनुतेऽ सकृत्” भाग॰

४ ।

२९ ।

७८ ।
“आचिक्याते च भूयोऽपि राघवौ तेन पन्नगेः” भा॰ व॰

१२ व्याप्तौ च
“कचाचितौ विव्यगिवागजौगजौ” किरा॰अतु + आ अन्वाचये अन्वाचयशब्दे दृश्यम्सम् + आ + समाह्यरे
“यदा तु घाससां राशिः सभामध्येसमाचितः” भा॰ स॰

२३

०४ । उद् ऊर्द्धतश्चयमे उत्तोल्यादाने
“उच्चिक्यिरे पुष्पफलं वनानि” भट्टिः। अभि + उद् + समुच्चये अभ्युच्चयशब्दे दृश्यम्सम् + उद् + समुच्चये समाहारे सक॰ एकमातीयक्रियाम्ब-यादौ
“अपिः पदार्थसंभाव्यगर्हामुज्ञासमुच्चये” सुग्ध॰
“अपिशब्देन संयोगाभावादिः समुच्चीयते” काव्यप्र॰। उप + वृद्धौ अक॰ वर्द्धने सक॰। आनि घर्मे कपालान्यु प-चिन्वन्ति वेथसः” तै॰ त्ति॰

१ ।

१ ।{??}।

२ ।
“अथ--मौलिगतस्ये-न्दोर्विशदैर्दशनांशुभिः। उपचि{??} प्रभां तन्वीम्” कुमा॰। नि + निशेषेण चयने समुच्चये च
“रथः शरैर्मे निचितः” भा॰

७ ।

१४ ।
“स्वदेशे निचिता दोषा अन्यस्{??}त् कोप-[Page2926-a+ 38] मानताः” सुश्रुतः
“त्रयः परार्थे क्लिश्यन्ति साक्षिणःप्रतिभूकुलम्। चत्वारस्तूपचीयन्ते विप्र आद्यो वणिङ्नृपः” मनुःपरि + परिचये पुनः पुनरनुशीलने।
“चरणारविन्दस्य ध्यान-परिचितभक्तियोगः” भाग॰

५ ।

७ ।

१ ।
“मुक्ताजालं चिर-परिचितं त्याजितो दैवगत्या” मेघः।
“हेतुः परिचय-स्थैर्य्ये वक्तुर्गुणनिकैव सा” माघः। प्र + प्रकर्षेण चयने समाहारे च सक॰
“कर्णिकारान् प्रचि-ण्वती” भा॰ आ॰

७७ वि + विशेषेण चयने।
“पुष्पं पुष्पं विचिन्वीत मूलच्छेदं नकारयेत्। मालाकार इवारामे न यथाङ्गारकारकः” भा॰ उ॰

११

११ श्लो॰सम् + सम्यक् चयने समाहारे
“संचिन्वन्ति सदा युक्ता जा-तरूपञ्च मौक्तिकम्” हरिव॰

५२

३६

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चि (चिञ) चिञ्¦ r. 1st, 5th and 10th cls. (चयति-ते चिनोति चययति or चपयति) To collect, to gather together, to heap, to assemble, to accumulate, &c. With अप, To lose, to squander. With उप or सम्, To collect or acquire. With निर्, To determine. With वि and निर्, To deter- mine exactly (ईरण) ईरणिच् r. 1st cl. (चयति) to injure, (peculiar to the Vedas.) भ्वा उभ-अनिट् | चुरा-उभ | स्वा-उभ-द्विक-अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चि [ci], I. 5 U. (चिनोति, चिनुते, चिका-चा-य, चिच्ये-क्ये, अचैषीत्- अचेष्ट, चेतुम्, -चित; caus. चाययति, चापयति, also चययति, चप- यति desid. चिचीषति, -चिकीषति)

To collect, gather, accumulate (said to govern two accusatives being a द्विकर्मक root, but this use is very rare in classical literature), वृक्षं पुष्पाणि चिन्वती.

To gather for oneself, acquire, gain; चिचीषतां चन्मवतामलध्वीं भूतिम् Ki.3.11; 2.19; Mv.3.4.

To search, look out for; Bh.3.46.

To pile or heap up, place in a line; पर्वतानिव ते भूमा- वचैषुर्वानरोत्तमान् Bk.15.76.

To set, inlay, cover or fill with, see चित. pass. To bear fruit, grow, increase, thrive, prosper; सिच्यते चीयते चैव लता पुष्पफलप्रदा Pt.1.222 bears fruit; चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः Mu.1.3; गजहंस तव सैव शुभ्रता जीयते न च न चापचीयते K. P.1. -II. 3 P. (चिकेति) Ved.

To observe, see, perceive.

To look steadfastly upon.

To be intent upon.

To seek for, search, investigate, make inquiries, search through. -III. 1 Ā. (चयते)

To detest, hate.

To revenge, take vengeance on. -IV. 1 U. (चायति-ते)

To fear, dread, be afraid of (with acc.)

To respect, honour.

To observe; cf. चाय्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चि cl.5. चिनोति, नुते(1. pl. चिनुमस्and न्मस्Pa1n2. 6-4 , 107 ; perf. चिकायand चिचाय, vii , 3 , 58 ; 2. चिचेथ, 2 , 61 Ka1s3. ; 3. pl. चिक्युर्AV. x , 2 , 4 ; p. चिकिवस्Ka1t2h. xxii , 6 ; A1. चिक्येand चिच्येVop. xii , 2 ; p. चिक्यानTS. v ; 2nd fut. p. चेष्यत्La1t2y. ; 1st fut. चेताPa1n2. 7-2 , 61 Ka1s3. ; aor. अचैषीत्Ka1s3. on iii , 1 , 42 and vii , 2 , 1 ; Ved. चिकयाम् अकर्, iii , 1 , 42 Ka1s3. ; 1. sg. अचैषम्, 2. sg. अचैस्Ka1t2h. xxii , 6 ; 3. pl. अचैषुर्Bhat2t2. ; A1. अचेष्टPa1n2. 1-2 , 11 Ka1s3. ; Prec. चेषीष्टib. , or चीयात्, vii , 4 , 25 Ka1s3. ; ind.p. चित्वाAV. etc. ; Pass. चीयतेMun2d2Up. etc. ; fut. चायिष्यतेand चेष्य्Cond. अचायिष्यतand अचेष्य्Pa1n2. 6-4 , 62 Ka1s3. )to arrange in order , heap up , pile up , construct (a sacrificial altar ; P. , if the priests construct the altar for another ; A1. , if the sacrificer builds it for himself) AV. VS. TS. v Ka1t2h. S3Br. ; to collect , gather together , accumulate , acquire for one's self Mun2d2Up. MBh. i , v ; to search through (for collecting ; See. 2. चि) MBh. v , 1255 Ka1m. ( Pan5cat. ); to cover , inlay , set with MBh. ; Pass. चीयते, to become covered with Sus3r. v , 8 , 31 ; to increase , thrive Mudr. i , 3 Kpr. x , 52 a/b ( Sa1h. ) : Caus. चययतिand चपय्, to heap up , gather Dha1tup. xxxii , 85 ; चाययतिand चापय्Pa1n2. 6-1 , 54 : Desid. चिकीषते(also ति, vii , 3 , 58 Ka1s3. )to wish to pile up S3Br. ix Ka1tyS3r. xvi ; चिचीषति( Pa1n2. 7-3 , 58 Ka1s3. ; vi , 4 , 16 , [ed. विवीष्] Ka1s3. )to wish to accumulate or collect Kir. ii , 19 ; iii , 11 : Desid. Caus. ( p. चिचीषयत्)to cause any one to wish to arrange in order Bhat2t2. iii , 33 : Intens. चेचीयतेKa1s3. on Pa1n2. 7-3 , 58 ; 4 , 25 and 82.

चि Ved. cl.3. ( चिकेति, fr. किDha1tup. xv , 19 ; Impv. चिकेतुTS. ; Subj. A1. चिकेत; impf. अचिकेत्RV. x , 51 , 3 ; aor. 2. pl. A1. अचिध्वम्RV. ; 3. sg. अचैत्[fr. 4. चित्Gmn. ] , vi , 44 , 7 )to observe , perceive (with acc. or gen. ) RV. Ka1t2h. viii , 10 ; to fix the gaze upon , be intent upon RV. v , 55 , 7 TS. iii ; to seek for RV. vi , 44 , 7 : Class. cl.5. चिनोति( p. न्वत्, A1. न्वान)to seek for , investigate , search through , make inquiries( cf. 1. चि) MBh. iii , 2659 Bhartr2. Katha1s. xxvi , 136 : Intens. चेकितेSee. 4. चित्; ([ cf. Lat. scio.])

चि cl.1. चयते( p. चयमान)to detest , hate( Nir. iv , 25 ) RV. i , 167 , 8 and 190 , 5 ; vii , 52 , 2 ; to revenge , punish , take vengeance on( acc. ) , ii , 27 , 4 ; ix , 47 , 2 AitBr. ii , 7 ; ([See. अपचिति, काति; ? ? , ? , ? , ?.])

"https://sa.wiktionary.org/w/index.php?title=चि&oldid=363810" इत्यस्माद् प्रतिप्राप्तम्