चिकित्सक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सकः, पुं, (चिकित्सति रोगमपनयतीति । कित् + “गुप्तिज्किद्भ्यः सन् ।” ३ । १ । ५ । इति स्वार्थे सन् + ण्वुल् ।) चिकित्साकर्त्ता । (यथा, मनुः । ९ । २८४ । “चिकित्सकानां सर्व्वेषांमिथ्या प्रचरतां दमः ॥”) तत्पर्य्यायः । रोगहारी २ अगदङ्कारः ३ भिषक् ४ वैद्यः ५ । इत्यमरः । २ । ६ । ५७ ॥ तस्य लक्षणं यथा, चाणक्ये । “आयुर्व्वेदकृताभ्यासः सर्व्वेषां प्रियदर्शनः । आर्य्यशीलगुणोपेत एष वैद्यो विधीयते ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सक पुं।

वैद्यः

समानार्थक:रोगहारिन्,अगदङ्कार,भिषज्,वैद्य,चिकित्सक

2।6।57।1।5

रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके। वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्.।

सम्बन्धि1 : रोगी

वृत्ति : रोगनिवारणः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सक¦ पु॰ कित--रोगापनयने स्वार्थे सन्--ण्वुल्। रोगापनयनकर्त्तरि वैद्ये अमरः।
“पूयं चिकित्सक-स्यान्नम्” मनुः। तल्लक्षणादि चिकित्साशब्दे दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सक¦ m. (-कः) A physician, a practiser in medicine. E. कित् to cure, affix स्वार्थे सन् ण्वुल् and the root reiterated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सकः [cikitsakḥ], [कित् स्वार्थे सन् ण्वुल्] A physician, doctor; चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ Mb.3.124.12. उचितवेलाति- क्रमे चिकित्सका दोषमुदाहरन्ति M.2; Bh.1.87, Y.1.162.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकित्सक mfn. (fr. Desid. )a physician S3Br. xi. ( ifc. ) Mn. iii f. , ix Ya1jn5. i , 162 MBh. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=चिकित्सक&oldid=499555" इत्यस्माद् प्रतिप्राप्तम्