चिकीर्षु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकीर्षुः, त्रि, (चिकीर्षतीति । कृ + सन् + “सनाशंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।) कर्त्तुमिच्छुः । करणेच्छाविशिष्टः । इति व्याकरणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकीर्षु¦ mfn. (-र्षुः-र्षुः-र्षु) Desirous to do any thing. E. कृ to do, reiterated, and उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकीर्षु [cikīrṣu], a. Desirous of doing anything, desirous for; Bg.1.23;3.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकीर्षु mfn. ( Pa1n2. 3-2 , 168 Ka1s3. )intending to make or do or perform (with acc. or ifc. ) MBh. R. Pa1n2. 2-3 , 69 Ka1s3. BhP. Katha1s.

चिकीर्षु mfn. wishing to exercise one's self in the use of( acc. ) MBh. viii , 1965

चिकीर्षु mfn. See. उपहारी-.

"https://sa.wiktionary.org/w/index.php?title=चिकीर्षु&oldid=364041" इत्यस्माद् प्रतिप्राप्तम्