चिक्कण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कणम्, त्रि, (चित्यते ज्ञायते इति । चित् + “चितेः कणः कश्च ।” उणां । ४ । १७६ । इति कर्म्मणि कणः कश्चान्तादेशः । बाहुलकाद- गुणः ।) स्निग्धव्यञ्जनादि (स्निग्धत्वमसृणत्वादि- गुणवद्वस्तु ।) इत्यमरः । २ । ९ । ४६ ॥ चिक्णा इति भाषा ॥ (यथा, महाभारते । १२ । १८४ । ३४ । “कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु- दारुणः ॥”)

चिक्कणः, पुं, (चिक्कणं स्निग्धगुणं विद्यतेऽस्य । अच् ।) पूगवृक्षः । तत्फले क्ली । इति राज- निर्घण्टः ॥ (औषधपाकस्यावस्थाविशेषो यथा, “पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः ॥” इति वाभटे कल्पस्थाने षष्ठेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण वि।

स्निग्धम्

समानार्थक:चिक्कण,मसृण,स्निग्ध

2।9।46।2।1

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे। चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

वैशिष्ट्य : व्यञ्जनम्

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण¦ पु॰ चिक्क--क्विप् चिक् तं कणति कण--शब्दे अच्।

१ गुवाकवृक्षे।

२ तत्फले न॰ राजनि॰।

३ मसृणे स्निग्धे(चिकण) त्रि॰। शब्दमा॰

४ चिक्वणगुणवत्याम् उत्तमायांगवि स्त्री। अमरः
“कठिनश्चिक्कणः श्लक्ष्णःपिच्छिलो मृदु दारुणः” भा॰ शा॰

१८

४ अ॰। गौरा॰ङीष्। पूगवृक्षे हरीतक्या॰ तत्फले च स्त्री राजनि॰। [Page2929-b+ 38] अस्य कन्थान्त तत्पुरुषं क्लीवता चिहणा॰ आद्युदात्तताच चिक्कणकन्थम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण¦ mfn. (-णः-णा-णी-णं)
1. Unctuous, greasy.
2. Bland, emollient.
3. Smooth, glossy.
4. Slippery. m. (-णः) The betel-nut tree. nf. (-णं-णा or -णी)
1. The betel nut.
2. A good cow. E. चित् to think of, Unadi affix अच्, the final of the radical changed to क। or चिक्क-क्विप् चिक् तं कणति कण + शब्दे अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण [cikkaṇa], a. (-णा or -णी f.) [चिक्क्, क्विप् चिक्, तं कणति, कण्-शब्दे अच् Tv.]

Smooth, glossy, कठिनश्चिक्वणः श्लक्ष्णः पिच्छिलो मृदुदारुणः Mb.12.184.34.

Slippery.

Bland.

Unctuous, greasy; लघु परित्रायतामेनां भवान् मा कस्यापि तपस्विन इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति Ś.2. -णः The betel-nut tree. -णा An excellent cow. -णम् A betel-nut.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्कण mf( आ)n. smooth , slippery , unctuous MBh. xii , 6854 ; xiv , 1416 Sus3r. S3ak.

चिक्कण mf( आ)n. ( अति-, " very smooth ") Ka1tyS3r. xxvi , 1 , 4 Sch.

चिक्कण m. the betel-nut tree L.

चिक्कण n. any smooth liquid , gum VarBr2. iii , 7 Sch.

चिक्कण n. the betel-nut L.

चिक्कण f( आ, ई). id. L.

"https://sa.wiktionary.org/w/index.php?title=चिक्कण&oldid=364132" इत्यस्माद् प्रतिप्राप्तम्